SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ५५६-५६७ J प्रथम उद्देशकः एवं पि जयंताणं कस्सति कामोदो भवेज्जा, इण्णे य इमं कुज्जा कोउहलं च गमणं, सिंगारे कुट्ट छिद्दकरणे य । दिट्ठे परिणयकरणे भिक्खुणो मूलं दुवे इतरे || ५६३ ॥ लहु गुरु लहुया गुरुगा, छल्लहु छग्गुरुयमेव छेदो य । करकम्मस्स तु करणे, भिक्खुणो मूलं दुवे इतरे || ५६४ || दो विगाहाश्री जुगवं गच्छति । कोउहलं से उप्पण्णं "कहमणायारं सेवंति ?” ति, एत्य मास हुं । श्रह से अभिप्पाश्रो उत्पज्जति " श्रासष्णे गंतु सुणेमि ''; अचलमाणस्स मासगुरु; 'गमणं" ति पदभेदे कए चउलहुश्रं । सिंगारसद्द कुडुकडंतरे सुणेमाणसं चउगुरु" । "करणादि" वडुछिद्दकरणे छल्लढुं; तेण छिद्दण भणारं सेवमाणा दिट्ठा छगुरुं । करकम्मं करेमि त्ति परिणते छेदो । प्राढत्तो करकम्मं करेउं मूलं भिक्खुणो भवति । 'दुवे त्ति अभिसेगायरिया, तेसि " इयरे" त्ति प्रणवट्टपारंचिया अंतपार्याच्छित्ता भवंति | हेट्ठा एक्के क्वं सति । अहवा - कोप्रा दिसु सत्तसु पदेसु मासगुरुविवज्जिता मासल हुगादि जहासंखं देया, सेसं तहेब कंठं ।।५६३-५६४।। सीसो पुच्छति - कहं साहू जयमाणो एवं श्रावज्जति ? ण्णति - वडपादव उम्मूलण तिक्खमिव विजलम्मि वच्चंतो | सहिं हीरमाणो, कम्मस्स समज्जणं कुणति ॥ ५६५॥ जहा वडपादनो अणेगमूलपडिबद्धो गिरिणतिसलिलवेगेणं उम्मूलिज्जति एवं साहू वि णतिपूरेण वा तिक्खेण कयपयतो वि जहा हरिज्जति, विगतं जलं "विज्जलं" सिढिलकर्दमेत्यर्थः, तत्थ कयपयत्तो वि वच्वंतो पडति, एवं साहू वि । सद्देह" पच्छद्ध रित्तवसहीए " त्ति दारं गतं दार्णि बहिया णिग्गतस्स दारं पतं वेयावच्चस्सट्ठा, भिक्खा वियारातिणिग्गते संते । - विसयसहि भावे हीरमाणे कम्मोवज्जणं करोतीत्युक्तम् ॥ ५६५॥ “प्रति - भूसणभासासह, सुणेज्ज पडियारणाए वा ॥ ५६६ ॥ Jain Education International १६ उस्सा बहि णिग्गमो इमेहि कारणेहिं - गिलाणस्स प्रोसहपत्थभोयणादिनिमित्तं । एवमादि वेयावच्चट्ठा | "णिग्गश्रो", भिक्खायरियं वा णिग्गतो आदिसद्दातो वियार-सज्झायभूमि वा णिग्गतो समाजो भुसणसद्दं वा भासासद वा परिवारणासह वा सुणेज्ज । पुरिसेण इत्थी परिभुज्जमाणा जं सद्द करेति एस परियारणासो भणति ॥५६६ ॥ तत्थ भुतभुत्ताणं संजमविराहणादोसपरिहरणत्थं इमं भण्णतिभारो विलवियमेत्तं सव्वे कामा दुहावथा । तिविहम्मि वि सद्दम्मी, तिविह जतणा भवे कमसो ॥५६७|| १ गा० ५१७/२ । २ उत्त० श्रध्य० १३ गा०१६/४ । For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy