SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ माष्यनाथा ५५०-५५८ ] प्रथम उद्देशकः "भ्रष्णो" त्ति श्रणेण पगारेणं उज्जू भवति । सो वि य पुच्छियो वा भणति एस मे इत्थिगा भगिणी भवति । सा य तस्स परमत्येणेव भगिणी "सब्भावेणे" त्ति वृत्तं भवति । "तंपि हु" त्ति तदिति तं भगिनिवादिनं ब्र ुवंति "भ्रम्हं चित्तकम्मे वि लिहिया इत्थी वजणिज्जा, किं पुण जा सचेयणा, तो तुमं इम्रो गच्छाहि" अपि पदार्थ संभावने, कि संभावयति ? यदिति भगिनिवादिनं एवं ब्रुवंति किमुत भार्यावादिनं "हु" बस्मादर्येत्यर्थं || ५५५॥ समजावादी भणति "ण वट्टए भ्रम्हं सह गिहत्यहि बसिउं" i किं च - बंभवतीणं पुरतो, किह मोहिह पुत्तमादिसरिसाणं । णवि भणी इ जुज्जति, रत्तिं विरहम्मि संवासो || ५५६ || बंभव्वतं घरेति जे "बंभवती" ताण पुरस्रो मग्गउ त्ति वृत्तं भवति, "कहं" केणप्पगारेण, "मोहिह" प्रणायारं पडिसेविस्सह, प्रायसो पिता पुत्रस्याग्रतो न प्रनाचारं सेवते । माउ वा । अहवा "प्रादि" ति आदिसद्दाम भाउ माउ पिउ वा । एवं तुमं पि पुत्तमादिसरिसाणं पुरतो कहं णायारं पडिसेवसीत्यर्थः । जो भगिणिवादी सो एवं पष्णविजति "ण वि" पच्छद्धं । भगिण्या सह रात्री "विरहिते" अप्यगासे वसिउं न युज्यतेत्यर्थः ॥ ५५६ ॥ अणुलोमण तेसिं, चउक्कभयणा अणिच्छ्रमाणेहिं । णिग्गमण पुव्वदिट्ठे ठाणं रुक्खस्स वा हेट्ठा || ५५७॥ "इय" एवं " प्रणुलोमणा" प्रणुष्णवणा पण्णवण त्ति, तेसि कोरइ । पण्णविज्जंता वि जति च्छंति णिग्गंतु, तदा "चक्कभयणा" चउभंगो कजति - पुरिसो भद्दगो, इत्थी वि भद्दिया । एवं चउभंगो । जं जत्य भद्दतरं तं अणुलोमिज्जति । जइ णिग्गच्छंति, तो रमणिज्जं । ग्रह बितिय ततिय-भंगेसु एगतरग्गाहतो मणिच्छंताणं, चत्ये उभयम्रो अभद्रत्वात् । प्रणिग्गच्छंताणं णिग्गमणं साहूणं "पुव्व दिट्ठे त्ति" जं पुब्वदिट्ठ सुरादि तत्थ ठायंति । सुष्णघरा प्रभावओो गामबहिया स्वखहेट्ठा वि ठायंति, ण यं तत्थ इत्थिसंसत्ताए चिट्ठति ॥५५७॥ अह बहिया इमे दोसा - पुढवी प्रोस सजोती, हरित तसा तण उवाथ वासं वा । सावय सरीरतेणग, फरुसादी जाव ववहारो || ५५८ || १७ बहिया गामस्स रुक्खट्ठाम्रो प्रागासे वा सचित्तपुढवी प्रोसा वा पडति, अण्णा वा सजोतिया वसही प्रत्थि, हरियकाम्रो वा, तसा वा पाणा, तहावि तेसु ठायंति, ण य तेहि सह वसति । हवा - बहिया उवहितेणा, वासं वा पडति, सीहाति सावयभयं वा, सरीरतेणा वा भ्रत्थि भण्णा १ चित्त भिति न निज्झाए - दश० प्र० ८गा०५५/१ । २ (१) पुरिसो भद्दगो, इत्यो वि भद्दिया । (२) पुरिसो भद्दगो, इत्थी प्रभद्दिया । (३) इत्थी भद्दिया, पुरुसो प्रभद्दगो । (४) पुरिसो भद्दगो, इत्यी वि प्रभद्दिया । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy