SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा २२६५-२ ससम उद्देशक: ३९६ कणग-विचित्ताणि वा आभरण-विचित्ताणि वा करेति, करेंतं वा सातिज्जति ॥१०॥१०॥ जे भिक्खू माउग्गामस्स मेहुणवडियाए आईणाणि वा आईण-पावराणि वा कंबलाणि वा कंबल-पावराणि वा कोयराणि वा कोयर-पावराणि वा काल-मियाणि वा णील-मियाणि वा सामाणि वा मिहासामाणि वा उट्टाणि वा उट्टलेस्साणि वग्याणि वा विवग्धाणि वा परवंगाणि वा सहिणाणि वा सहिणकल्लाणि वा खोमाणि वा दुगुल्लाणि वा पणलाणि वा आवरंताणि वा चीणाणि वा अंसुयाणि वा कणग-कताणि वा कणग-खचियाणि वा कणग-चित्ताणि वा कणग-विचित्ताणि वा आभरण-विचित्ताणि वा धरेइ, धरतं वा सातिजति ॥सू०॥११॥ जे भिक्खू माउग्गामस्स मेहुणवडियाए आईणाणि' वा आईण-पावराणि वा कंबलाणि वा कंबल-पावराणि वा कोयराणि वा कोयर-पावराणि वा काल-मियाणि वा णील-मियाणि वा सामाणि वा मिहा-सामाणि वा उट्टाणि वा उट्ट लेस्साणि वा वग्धाणि वा विवग्याणि वा परवंगाणि वा सहिणाणि वा सहिणकल्लाणि वा खोमाणि वा दुगुल्लाणि वा पणलाणि वा आवरंताणि वा चीणाणि वा अंसुयाणि वा कणग-कंताणि वा कणग-खचियाणि वा कणग-चित्ताणि वा कणग-विचित्ताणि वा आभरण-विचित्ताणि वा परि जति, परि जंतं वा सातिजति ।।सू०॥१२।। अजिणं चम्म, तम्मि जे कीरति ते आईणाणि, सहिणं सूक्ष्म, कल्लाणं स्निग्धं, लक्षणयुक्त वा, किं चि सहिणं कल्लाणं च, चउभंगो। प्रायं णाम तोमलिविसए सीयतलाए प्रयाणं खुरेनु सेवालतरिया लग्गति, तत्थ वत्था कीरंति । कायाणि कायविसए काकजंघस्स जहिं मणी पडितो तलागे तत्य रत्तणि जाणि ताणि कायाणि भण्णंति । दुते वा काये रत्ताणि कायाणि । पोंडमया खोम्मा, अण्णे भणंति - रुवोहितो निग्गच्छंति, जहा "बडेहितो पादगा साहा' । दुगुल्लो रुक्खो तस्स वागो धेत्तुं उदूखले कुट्टिजति पाणिए ण ताव जाव भूसीभूतो ताहे कज्जति एतेसु दुगुल्लो, तिरीडरुक्खस्स, वागो, तस्स तंतू पट्टमरिसो सो तिरीलो पट्टो, तम्मि कयाणि तिरीडपट्टाणि । ___ अहवा - किरीडयलाला मयलविसए मयलाणि पत्ताणि कोविजति, तेसु वालएसु पत्तुणा दुगुल्लातो अभंतरहिते जं उप्पजति तं अंसुयं, सुहमतरं ची गंसुयं भण्णति । चीण विसए वा जं तं चीणंसुयं, जत्थ विसए जा रंगविधी ताए, देसे रत्ता देसरागा। रोमेसु कया अमिला । १ सूत्रस्थ-पदानि चूर्णो अनानुपूर्व्या व्याख्यातानि, सूत्रबहिर्भूनानि अपि कानि चिन् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy