SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ ४०० समाष्य-चूणिके निशीथसूत्रे [सूत्र १३-३१ अहवा - णिम्मला अमिला घट्टिणी घटिता ते परिभुज्जमाणा कडं क.ति । गाजतसमाण सई करेंति ते गज्जला। फडिगपाहाणनिभा फाडिगा अच्छा इत्यर्थः । कोतवो वरको उवारसा कंबला खरडगपारिगादि पावारगा, सुवण्णे दुते सुतं रज्जति, तेण जं वुतं तं कणगं, अंता जस्स कणगेण कता तं कणगयकं, कणगेण जस्स पट्टा कता तं कणगपढें । __ग्रहवा - कणगपट्टा मिगा, कणगसुत्तेण फुल्लिया जस्स पाडिया तं कगग-खचित्तं, कणगेण जस्स फुल्लिताउ दिण्णाउ तं कणगफुल्लियं । जहा कद्दमेण उड्डेडिज्जति । वग्घस्स चम्म वग्घाणि, चित्तग-चम्म विवग्याणि । एत्थ छपत्रिकादि एकाभरणेन भंडिता प्राभरणथरत्रिकं चंदलेहिक-स्वस्तिक-घंटिक-मोतिकमादीहि पंडिता ग्राभरणविचित्ता, सुणगागिती जलचरा सत्ता तेसि अजिणा उट्ठा । अण्णे भण्णंति - उड्डे चम्मं गोरमिगाणं अहणा गोर मिगादिणा पेसा पसवा तेसिं अइणं । अण्णे भणंति - पेसा लेसा य मच्छादियाण एते - सहिणादी वत्था खलु. जत्तियमेत्ता य आहिया सुते । मेहुण्ण-परिणाए, ताइ धरतम्मि आणादी ॥२२६८॥ सविगारो मोहुद्दीरणा य वक्खेव रागऽणाइण्णं । गहणं च तेण दंडिय-दिटुंतो णंदिमेणेण ॥२२६६।। प्राणादि भारो भय-परितावणादि सब्वे दोसा वत्तबा। बितियपदमणप्पज्झे, अप्पज्झे वा वि दुविध तेइच्छे । अभियोग असिव दुभिक्खमादिसू जा जहिं जतणा ॥२३००॥ जे भिक्खू माउग्गामस्स मेहुणपडियाए अक्खंसि वा ऊरुसि वा उयरंसि वा थणंसि वा गहाय संचालेइ, संचालतं वा सातिज्जति ।।सू०॥१३॥ अक्खा णाम संखाणियप्पदेसा । अथवा - प्रणतरं इंदियजायं अक्खं भण्णति, उवगच्छया कवखा भण्णति, वक्खंसि वा ऊरु सि, हत्यादिएमु वा मेहुणवडियाए संचालेति च उगुरु । अक्खादी ढाणा खलु, जत्तियमेत्ता उ आहिया सुत्ते । जो घेत्तुं संचाले, सो पावति अाणमादीणि ॥२३०१॥ प्राणादिया दोसा, जस्स सा अविरइया रूसति । अहवा - सच्चेव रूसेज्ज, गेण्हणादयो दोसा ।।२२६६॥ बितियपदमणप्पज्झे, अप्पज्झे वा वि दुविध तेइच्छे। अभियोग असिन दुभिक्खमादिर जा जहिं जतणा ।।२३०२।। जे भिक्खू माउग्गामस्म मेहुणवडियाए अण्णमण्णस्स पाए आमज्जेज्ज वा पमज्जेज वा, आमज्जंतं वा पमन्जंतं वा सातिज्जति ॥५०॥१४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy