SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ ३६८ सभाष्य - चूर्णिके निशीथसूत्रे [ सूत्र ८-१२ मुत्तावलीं वा कणगावलीं वा रयणावलीं वा कडगाणि वा तुडियाणि वा केऊराणि वा कुंडलाणि वा पट्टाणि वा मउडाणि वा पर्लचसुत्ताणि वा सुवण्णसुत्ताणि वा धरेति; धरेंतं वा सातिज्जति ॥ सू०||८|| जे भिक्खू माउग्गामस्स मेहुणवडियाए हाराणि वा श्रद्धहाराणि वा एगाली वा मुक्तावलीं वा कणगावलि वा रयणावलीं वा कडगाणि वा तुडियाणि वा केऊराणि या कुंडलाणि वा पट्टाणि वा मठडाणि वा पलंबसुत्ताणि वा सुवण्णसुत्ताणि वा परिभुंजति. परिभुंजंतं वा सातिज्जति ॥ सू०|६|| कुंडलं कण्णाभरणं, गुणं कडीसुतयं, मणी सूर्यमणीमादय, तुडियं बाहुरविखया, तिष्णि सरातो तिसरियं, वालंभा मउडादिसु श्रोचूला, अगारीण वा गलोलइया, नाभि जा गच्छ सा पलंबा सा य उलंवा भति । श्रारसलयाम्रो हारो, णत्रसु अहारो, विचित्तेहि एगसरा एगावली, मुत्तिएहिं मुत्तावली, मणिएहिं कणगावली, रयहिं रयणावली, चउरंगुलो सुवण्णओ पट्टो, त्रिकूटो मुकुटः । कडगाई भरणा, जत्तियमेत्ता उ अहिया सुत्ते । मेहुण - परिण्णाए, एताइ धरेतस्स आणादी || २२६५॥ सविगारो मोहुद्दीरणाय वक्खेव रागऽणाइण्णं । गहणं च तेण दंडिय - दिट्ठतो गंदिसेणेण ॥ २२६६॥ मेडियाएका, जच्चे लोहेसु विराणा । कारणे वितियपदमणप्पज्झे, अप्पज्झे दावि दुविध तेड़च्छे | अभियोग अवि दुभिक्खमादिस जा जहिं जतणा ||२२६७|| जे भिक्खु माउग्गामस्स मेहुणवडियाए आईणाणि वा श्रईण- पावराणि वा कंक्लाणि वा कंबल - पावराणि वा कोयराणि वा कोयर पावराणि वा काल - मियाणि वाणील- मियाणि वा सामाणि वा मिहा-सामाणि वा उाणि वा उट्टलेस्साणि वा वग्घाणि वा विवग्घाणिवा परसंगाणि वा सहिणाणि वा सहिणकल्लाणि वा खोमाणि वा दुगुल्लाणि वा पणलाणि वा वरंताणि वा चीणाणि वा सुयाणि वा कण- कंताणि वा कणग-खचियाणि वा कणग- चित्ताणि वा १ गुगं वा मणिवा तिवराणि का वालंभाणि वा " एतानि सूत्रे न सन्ति चूर्गो व्याख्यातानि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy