SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ सभाष्य-चूणिके निशीथसूत्र [सूत्र-१ पढमं भूसणसहपडिबद्धाए, पच्छा भासासद्दे । तत्थ पुज्वभणिय-दोसपरिहरणत्यं इमा जयणा भण्णति --समुदिया महंतसद्देण सज्झायं करेंति, झाणलद्धि वा भायंति, एतेष्वेव नित्यमुपयोग। भूसणभासासद्दपडिबद्धाए असति. ठाण-पडिबद्धाए वा ठायति । तत्थ वि पुव्वभणियदोसपरिहरणत्थं इमा जयणा "उवकरणे" पच्छद्धं । उवगरणं विप्पगिणं तहा ठाएंति जहा तेसि ठाणमो ण भवति, सय वा विप्पगिण्णा होउ पेल्लंति । मणत्थ वा ठाणे गंतु दिवसतो अच्छंति ॥५४२॥ ठाणपडिबद्धाए असति रहस्ससद्दपडिबद्धाए ठंति - परियारसद्दजयणा, सद्दवते तिविध-तिविध-तिविधेया । उद्दाण-पउत्थ-सहीणभत्ता जा जस्स वा गरुई ॥५४३।। पुरिसेण इत्थी परियारिया पडिभुजमाणि ति वृत्तं भवति, जं मा सह करेति तत्थ 'जयणा कायव्वा । “सद्दवए" त्ति सहतो तिविहा - मंदसहा मज्झिमसद्दा तिव्वसद्दा य। वएण तिविहा - थेरी मज्झिमा तरुणी य । एक्केका तिविहा - उद्दाणभत्तारा उपउत्थभत्तारा "साहीणभत्तारा य। एवं परूवियासु ठाइयव्वं इमाए जयणाए - पुवं उद्दार्ण भत्ताराए थेरीए मंदसद्दाए। ततो एतेण चेव कमेण एनासु चेव थेरीसु मज्झिमसद्दासु । ततो एतेण चेव कमेण एतासु चेव थेरीसु तिवसद्दासु । ततो उद्दाणपउत्थपतियासु । ततो एतासु चेव जहक्कमेग मज्झिमासु मंदसद्दासु । ततो एतासु चेव जहक्कमेण तिन्वसद्द सु । तपो साहीणभत्तरासु थेरीमु मंदसदासु जाव तिव्वसद्दासु.। [ततो सभोइयासु थेरी मज्झिमासु जहासंखं । तो-सभोइयासु तरुणित्यीसु मंदमज्झिमतिव्वसदासु जहसंखं ।। अहवा - "जा जस्स वा गरुगोय" ति - जा इत्यो जस्स साहुस्स माउलदुहियादिया भव्वा सा गरुगी भणति । सा (स) तं (तां) परिहरति । ___ अहवा "गरुगि" ति जो जस्स सद्दो रुचति तिव्वादिगो तेण जुत्ता गुरुगी भणति, सो तं तां परिहरति ॥५४३॥ अहवा इमो कमो अण्णो - उद्दाणपरिदृषिया, पउत्य कण्णा सभोइया चेव । थेरीमज्झिमतरुणी, तिब्यकरो मंदसद्दा य ॥५४४ । इह गाहाए "कण्णा" सद्दो बंघाणुलोमानो माझे कपो एस प्रादीए कायन्यो। "कण्णा' अपरिणीया, "उद्दाण-भनारा" भत्तारेण परिठविता, पवासिय-भत्तारा, साहीण-भत्तारा सभोइया भण्णति । एयाप्रो जहासंखण थेरी-मझिम-तरुणी । एवं परूवियासु इमो कमो - पुव्वं कण्णाए थेरीए । ततो कण्णाए कप्पट्ठियाए। ततो मज्झिमकणाए । ततो उद्दाण-परिट्ठवण-पउत्थ-थेरीसु जहासंखं । ततो एतासु चेव मज्झिमासु । ततो एतासु चेव तरुणीसु। तपो सभोतिप्रथेरीए मंद-मज्झिम-तिव्वसद्दाए जहसंखं। ततो मज्झिमाए सभोतियाए तिविहसहाय जहासंखं । ततो तरुणित्थीए सभोइयाए तिविहसदाए जहासंख। एवं सामण्णजयणाए भणियं । विसेसे पुण जस्स जं प्रप्पदोसतरं तत्थ तेग ठायव्वं ॥५४४॥ १ स्वाध्यायकरणादिका । २ अपद्राणभत का। ३ प्रोषितभर्तृका । ४ स्वाधीनभर्तृका । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy