SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ५४३-५४६ ] प्रथम उद्देशकः ___पासवणादिपडिबद्धासु “सिद्धसेनायरिएण" जा जयणा भणिया त चेव संखेवरो "भद्दबाहू" भण्णति - पासवणमत्तएगं, ठाणे अण्णत्थ चिलिमिली रूवे । सज्झाए झाणे वा, आवरणे सद्दकरणे व ॥५४॥ पुब्वद्धं कंठं । इमा सद्दे जयणा ' सज्झाए" त्ति । अस्य व्याख्या - ।।५४५।। वेरग्गकरं जं वा वि, परिजितं बाहिरं च इतरं वा । सो तं गुणेइ सुत्तं, माणसलद्धी उ झाएज्जा ॥५४६॥ वेरग्गकरं जं सुत्तं तं पढति, जहा तं सदं न सुणेति ।। जं वा वि सुठ्ठ परिचियं अखलियं आगच्छति तं पुण अंगबाहिरं पण्णवण दि इतरं अंगपविट्ठ पायारादि जस्स साहुस्स एतेसि अण्णतरं प्रागच्छति सो तं गुणे ति सुत्तं । "झाणेव" ति अस्य व्याख्याझाणसलद्धी झायति ॥५४६॥ "प्रावरणे सद्दकरणे य" त्ति - दोसु वि अलद्धि कण्णावरेति तह वि सवणे करे सई । जह लज्जियाण मोहो णसति जयणातकरणं वा ॥५४७|| "दोसु वि" ति झाणे पाढे वा जो अलद्धि कण्णा आवरति आवरेंति त्ति वुत्तं भवति । तह वि जइ सदं सुणेति ताहे सई करेति तहा जहा तेसि लजियाण मोहो णासति - किमेयं भो ! विगुत्ता ण पस्ससि पम्हे ! जइ तह ण ठाति तो जयमाए करेति । पेच्छ भो ! इंददत्ताइ सोमसम्मा इमो अम्ह पुरनो विगुत्तो प्रणायारं तेवति ॥५४७ । गतो ततियभंगो। इदाणि पढमो भंगो भण्णति - उभयो पडिबद्धाए, भयणा पनरसिगा तु कायव्वा । दव्वे पासवणम्मि य, ठाणे रूवे य सद्दे य ॥५४८॥ उभयो पहिबद्धा णाम दव्येण य भावेण य, तत्थ पण्णरस भंगा कायव्वा, इमेण पच्छन्द्धकमेण दव्वत्तो पडिबद्धा, णो भावतो पासवणादिसु, एस.ण घडति उभयतो अप्रतिबद्धत्वात्, एवं अण्णे वि सोलस ग घडंति, उभयतो अप्रतिबद्धत्वादेव ॥५४८॥ बे पनरस उभयपडिबद्धा तेसु ठायमाणस्स इमे दोसा - उभयो पडिबद्धाए, ठायंते आणमादिणो दोसा । ते चेव होंति दोसा, तं चेव य होति बितियपदं ॥५४६॥ उभयतो दव्व-मावपडिबद्धाए ठायमाणस्स प्राणादिणो दोसा। जे य बितियततियभंगेसु दोसा समुदिता ते पढमभंगे दोसा भवंति। जं तेसु बितियततियभंगेसु अववातपदं तं चेव पढमभंगे भवति ॥५४६ ।। गयो पढभभंगो । सह वा सोउणं "ति दारं गतं'। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy