SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ५३३-५४२ ] प्रथम उद्देशकः पुरिसा य भुत्तभोगी, अभुत्तभोगी य ते मवे दुविधा । कोऊहण सितीकरणुब्भवेहिं दोसेहिमं कुजा ॥५३७।। ते पुण पुरिसा दुविहा - जुत्तभोगी प्रभुत्तभोगी य । स्मृतिकरणा कौतुकदोषा तेहिं दोसेहि उप्पणेहिं इमं कुज्जा ॥५३७॥ पडिगमण अण्णातित्थिय, सिद्ध.संजति सलिंगहत्थे य । अद्धाण वास सावय, तेणेसु य भावपडिबंधो ॥५३८॥ "पडिगमणं" उण्णिक्षमणं, अण्णउत्थिएसु वा जाति, "सिद्धपुति" वा पडिसेवति, संजती. वा सलिगे ठितो पडिसेवति, हत्थकम्मं वा करेति । तम्हा एयद्दोसपरिहरणत्थं ण तत्थ ठाएज्जा। भवे कारणं जेग तत्थ ठाएज्जा “मद्धाण" पच्छदं । प्रद्धाणं पडियन्ना वा, वासं वा पडति, वहि वा गामम्स मावयभयं सरीरोवकरणतेणा वा एतेहि कारणेहिं भावपडिबी ठायति ।।५३८॥ तं पुण इमाए जयणाए ठाएंति - विहिणिग्गतो तु जतितु, पडिबद्ध दव्वजोतिरुक्खाहे । ठायंति अह उ वासं, सावयतेणे य तो भावे ॥५३६॥ विहिणिग्गता सुद्धवसहि-अभावे दव्वपडिबद्धाए ठ.यति । तस्स अभावे जोइपडिबद्धाए । तस्स प्रभावे नहिया रुक्खहेतु ठायंति अहवा - बुडी संपडइ, सावयभयं वा, बाहिरे तेणगभयं वा तो भावपडिबद्धाए ठायति ॥५३६॥ तत्थ वि इमा जयणा - भावंमि ठायमाणो, पढम ठायंति स्वपडिबद्धं । तहियं कडगचिलिमिली, तस्सऽसती ठंति पासवणे ॥५४०॥ भावपडिवद्धाए ठायमाणा पढम ठ यंति रूवडिबद्धाए, पुटव-भणिय-दोसपरिहरणत्थं ग्रंतरे कडयचिलमिली वा अंतरं देति । 'तस्सऽसति" ति रूवपडिबद्धाए, तस्स असतीए पासवणपडिबद्धाए। तत्थ वि पुव्वदोसपरिहरणत्थं मत्तए वोसिरिउ अण्णत्थ परिहवें ॥५४०॥ असती य मत्तगस्सा, णिसिरणभूमीए वापि असीए । वंदेण वोलपविसण, तासि वेलं च वज्जेज ॥५४१|| असति पासवणमत्तगस्स अण्णाए वा काइयभूमीए असति "वंदेण" वंदणवोलं रोल करेंता 'विसंति" प्रविशंतीत्यर्थः । "तासिं' ति अगारीणं जा वोसिरणवेला तं वजेति ॥५४१॥ पासवणपडिबद्धाए असतीए सद्दपडिबद्धाए ठायति । सो य सद्दो तिविहो - भूसण-भासा रहस्ससद्दो य । तत्थ वि पढम इमेसु - भृसणभासासद्दे, सज्झायज्झाण णिच्चमुवयोगे। उवकरणेण सयं वा पेल्लण अण्णत्थ वा ठाणे ॥५४२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy