SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ सभाष्य-णिके निशीथसूत्र । सूत्र-१ एगट्टाणे बंभचेरस्म अत्ती भवति । परोप्परो य लज्जाणासो अभिक्खदंसणे वा पोतिपरिवड्डी । लोको उभ्रसवचनेन ब्रनीति-साधु ! तबो वणवासो। रातादि निवारणं यथा-मा एतेसि मज्झे कोति पव्वयल, एवं तित्थवोच्छेदो भवतीत्यर्थः ॥५३२॥ रूवपडिबताए इमे दोसा, साधू अगाराण इमं येकवेति -- चंकम्मियं ठियं जंपियं च विप्पेक्खित्तं च सविलासं । आगारे य बहुविधे, दलृ भुत्लेयरे दोसा ॥५३३॥ "चंकम्मितं" गतिविभ्रम ठिता उभाकडित्यंभगेण मितं गच्छति, हंसी वा जंपति महुरं, कोइला वा, विप्रेक्षितं निदीक्षितं तच्च भ्रूक्षेपसहितं, सविस्मितं मुखं प्रहसितं सविलासं, एवमादि स्त्रीणां बहुविधानाकारानलंकृत' दृष्टा भुक्तभोगिनां स्मृतिकरणं भवति । "इतरे" अभुत्त भोगी, तेषां कोतुकं भवति, न चेव अम्हेहिं माणुस्सगा कामभोगगुणा भुत्ता, एवं तेसि पडिगमणादयो दोसा भवंति ॥५३३।। तायो वा इत्थीयो ते साहणो णाणादिसितो तत्थ ठितो दट्ठूण एवं संकेज्जा .. जल्लमलपंकिताण वि, लावण्णसिरी त जहासि देहाणं । सामण्णम्मि सुरूवा, सतगुणिया पासि गिहरासे ॥५३४।। 'जल्लो” कद्दिमभूतो, "मलो" उव्वट्टितो फिट्टति, पंकिता णाम तेण जल्लमलेन ग्र :, "लावणं" सरीरसोभा, लावणमेव श्री लावणश्री, जहा - यस्य साधोदेहे शरीरे अनभ्यंगादिभावेन युक्तस्यापि समणस्स भावो सामण्णं तस्सिं सुरूपता लक्ष्यते यदा पुनहवासे अगंगभावेन युक्तमासीत्तदा समीपतः शतगुणा सुरूपता प्रासीत् ।।५३४॥ सहडिबद्धाते दोसा - गीताणि य पढिताणि अ, हसिताणि ग मजुला य उल्लावा । भूसणसद्दे राहम्सिएप मोनुण जे दोसा ॥५३५॥ स्त्रीणां गीताणि, विदुषस्त्रीणां च पठितानि श्रुत्वा, सविकारहसिताणि च, मनं ज्वलयन्ति मनं शोभयन्ति ये उल्लावा तांश्च श्रुत्वा, वलयनूपुरशब्दांदच, रहसि भवा राहस्सिगा, पुरुषेण स्त्री भुज्यमानायां स्तनितादिशब्दान् करोति, ते रहस्यशब्दास्तान श्रुत्वा ये भुक्ता भुक्तसमुत्था दोसा भवंति तानाचायः प्राप्नोति । यस्य वा वसेन तत्र स्थिता । अहवा “ये दोस" ति - पावति तं निप्फ पायच्छित्तं भवति ||५३५।। इत्थियानो वा साधूण सद्दे सुपति - गंभीरविसद फुडमधुरगाही सुरसरो सरो जहसिं । सज्झायस्स मणहरो, गीतस्स ण केरिसो बासी ॥५३६॥ "गंभीरो" साणुशादी, विसदो व्यक्तः, "फुडो' अभिधेयं प्रति स्पष्टः, "मधुरो सुखावहः, सुभगत्वादर्थऽग्राहणसमर्थों ग्राहकः, शोभनरवरो यथा अस्य साधो: स्वाध्यायं प्रति मनं हरतीति मनोहरः । जया पुण वीसत्यो निहत्थकाले गेयं करोति उ ततो किण्णरो इव प्रासी ।।५३६।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy