SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा १२६-५३२ ] प्रथम उद्देशकः इदाणि पासवणादिपदाणं अन्योन्यारोपणं क्रियते -- ठाणे नियमा रूवं, भासा सद्दो उ भूसणे भइओ । काइय ठाणं णत्थी, सद्दे स्वे य भय सेसे ॥५२६॥ जत्थ ठाणं तत्य रूवं भासासदो य णियमा भवंति, भूसणसद्दो 'भतितो, जेश रंडकुरंडातो य प्रणामरणियानो भवंति । पासवणे पुण ठाणं णत्थि, जत्थ कातियभूमी पडिबद्धा तत्थ ठाणं णत्थि, भासासद्दो भूसणसद्दो रूवं च "भय" ति भयणिज्जं कयाइ भवंति कयाइ ण भवंति । सेसे ति एतान्येव शब्दादीनि शेषाणीत्यर्थः ॥५२६॥ जत्थ साहूणं असंजतीण य एगा काइयभूमी सा पासवणपडिबद्धा तत्थ दोसा भणंति - - आयपरोभयदोसो, काइयभूमीए इच्छऽणिच्छंते । संका एगमणेगे, वोच्छेदे पदो सतो जं च ॥५३०॥ "प्राय'' ति - साधु: मप्पणेण खुम्भति । "पर" ति इत्थिया साहुम्मि खुमति । "उभयं" ति साधू इत्थीए, इत्थीया साधुम्मि । एते प्रात्मपरोभयदोषा: काइयभूमो भवंतीत्यर्थः । “इच्छऽणिच्छते" त्ति जइ इत्थिया साहुम्मि खुभति तं जइ पडिसेवति तो वयभंगो। मह णेच्छति तो उड्डाहं करेति । एवं उभयथापि दोषः । अह साधू इत्थीए खुब्भति तो सा इत्थी इच्छेज्ज वा अणिच्छेज्ज वा । जति अणिच्छा तो उड्डाहं करेति - एस मे समणो वाहति । “संक" ति इत्थिया पविट्ठा काइयभूमीए पच्छा साहू पविठ्ठतो तया एगे संकति कि मण्णे एताणि तुरियाणि । अहवा - प्रणायारे एगे संकति प्रणेगा वा, एगमणेगे वा वोच्छेषं करेति वसहिमादीणं । पट्ठो वा गेण्हणकड्ढयववहारादि करेज्ज ॥५३०॥ __ जत्थ गिहत्थीणं संजयाण य एगं ठाणं तत्थिमे दोसा - दुग्गूढाणं छण्णंगदंसणे भुत्तभोगिसतिकरणं । वेउन्वियमादीसु य, पडिबंधुडंचगा संका ॥५३१।। "दुग्गूढे" दुगोवियं दुणियत्थं दुपाउयं वा छण्णंगं उरुगादि ताणि द? भुत्तभोगिणं स्मृतिकरणं भवति । "वेउब्वियमि" ति महत्प्रमाणं ! अहवा - वेउब्वियं मरहट्ठविाए सागारियं वज्झति, तत्थ वेंटको कज्जति अंगुलिमुद्रिगावत्, सा य अगारी तारिसेण पडिसेवियपुवा तस्स य साहुस्स सागारियं वेउब्वियं तत्थ पडिबंधं जाति, "उड्डंचगो वा" कुन्तिं करेति, प्रगारी वा संकति - किं मण्णे एस साधू सागारियं दंसेति, प्राय सो मां प्रार्थयतीत्यर्थः । लोगो वा संकति ण एते साधु ।।५३१॥ किंचान्यत् - अगुत्ति य बंभचेरे, लज्जाणासो य पीतिपरिवड्ढी । साधु तवो वणवासो, णिवारणं तित्थपरिहाणी ॥५३२॥ १ भजनावान् स्याद्वा न वेत्यर्थः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy