SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ षष्ठ उद्देशक: पंचमउद्दे साम्रो छुट्टस्स इमो संबंधो उस्सीसंग - गहणेणं, निसि सुवणं निसि समुब्भवो मोहो । गुरुलहुगा चउ मासा, वृत्ता चउमासिया इणमो || २१६५ ॥ 1 पंचमस्स अंतिमे सुत्ते उस्सीसग्गहणं कतं, तेण रति सुवणं वक्खायं, रातो सुव्वति, दिवसतो कप्पति सुविउं । रातो य समुब्भवो मोहो भवति । तेण य उदिण्णेण कोइ मेहुणपडियाए माउग्गामं विष्णवेज । एस संबंधो । ग्रहवा - इमो ग्रण्णो सबंधो आइल्लएसु पंचसु उद्देसएसु गुरु लहु मासो भणितो, इयाणि चउम्मासिया गुरुलहुगा भष्णंति ॥ २१५। - जे भिक्खु माउग्गामं मेहुणपडियाए विष्णवेति, विष्णवेतं वा सातिज्जति ॥सू०॥१॥ मातिसमाणो गामो मातुगामो । मरहट्ठविसयभासाए वा इत्थी माउग्गामो भणति । मिहुणभावो मेहुणं मिथुनकर्म वा मेहुनं श्रब्रह्ममित्यर्थः । मिथुनभावप्रतिपत्तिः । पडिया मैथुनसेवनप्रतिज्ञेत्यर्थः । विज्ञापना प्रार्थना । अधवा - तद्भावसेवनं विज्ञापना, इह तु प्रार्थना परिगृह्यते । सुत्तत्थो । प्रधुना - निर्युक्तिविस्तरः मारगामो तिविहो, दिव्वो माणुस्सतो तिरिक्खो अ । एक्क्को वि यदुविहो, देहजुतो चेव पडिमजु ॥ २१६६ ॥ Jain Education International सो मातुग्गामो तिविधो- दिव्वो माणुस्सतो तिरिच्छो । पुणो एक्केक्को दुविधो कज्जति - देहजुतो, लेप्पगादि पडिमा जुत्तो य ।।२१६६ ॥ देहजुतो वि यदुविहो, सज्जीवो तह य चेव णिज्जीवो । सणिहितमसणिहितो, दुविधो पडिमाजुतो होति ॥ २१६७ || For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy