SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ सभाष्य- चूर्णिके निशीथसूत्रे [ सूत्र ७६-७७ मूसगेण वा कुट्टिज्जति तेणगेसु वा हरिज्जति, प्रादिसदातो चेडरूवाणि वा हरेज्जा, पडिणीप्रो . वा तेण अधिट्ठज्ज ॥ २१६१॥ 1 जे भिक्खु रहरणं उस्सीस-मूले ठवेति ठवेंतं वा सातिज्जति | | ० || ७६ ॥ जे भिक्खु रयहरणं तुट्टेइ, तुयतं वा सातिज्जति तं सेवमाणे वज्जति मासितं परिहारट्ठाणं उग्वाइयं || सू०||७७ || ३७० तं सेवमाणे श्रावज्जति मासितं परिहारट्ठाणं उग्वाइयं । सीसस्स समीवं उवसीसं वकारलोपात् तत्स्थानवाची मूलशब्दः । सीसस्स वा उक्खंभणं उसीसं ट्ठवणं णिक्खेवो सुत्तपडिसेधितं सेवमाणे श्रावज्जतिपावति, परिहरणं परिहारो, चिट्ठति जम्मि तं ठाणं, लहुगमिति उग्घातियं । जे भिक्खू तुयते, रयहरणं सीसते ठवेज्जा हि । पुरतो व मग्गतो वा, वामगपासे णिसण्णो वा । २१६२ || स्वग्वर्तनं तुयट्टणं शयनमित्यर्थः, वामपासे, दाहिणपासे वा उवरिहुत्तदसं, पादमूले वा ठवेति केवलं णिसण्णो, णिसण्णो वा पुरम्रो मग्गओ वा वामपासे ठवेति ॥ २१६२ ॥ सो आणा अणवत्थं, मिच्छत्त - विराधणं तहा दुविधं । पावति जम्हा तेणं, दाहिणपासम्मि तं कुज्जा ||२१६३|| तम्हा विष्णो सिणो वा दाहिणपासे अधोदसं करेज्जा ।। २९६३ ॥ Jain Education International वितियपदमणप्पज्झे, करेज्ज अविकोविते व अप्पज्झे । वास सति मूसग तेणगमादीसु जाणमवि || २१६४|| ॥ इति विसेस - णिसीहचुण्णीए पंचमो उद्देस समत्तो ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy