SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा २१७६-२१६१ ] पंचम उद्देशक: ३६६ वोसटुं णाम प्राउग्गहातो परेण । जं पुण प्रातोगहे वट्टति तं प्रवोसटुं । प्रायपमाणं खेतं आयोग्गहे । इह पुण रयोहरणं पडुच्च समंततो हत्यो, हत्याप्रो परं ण पावति त्ति वोसर्दू भण्णति ॥२१८५॥ वोस?-धरणे इमे दोसा - मूइंगमाति-खइते, अपमजते तु ता विराधेति । सप्पे व विच्छुगे वा, जा गेण्हति खइए आताए ॥२१८६॥ मूइंगा पिपीलिता एताहि खतितो, आदिसहातो मक्कोडगातिणा । जति अपमज्जिउं रयोहरणेण कंडूयति तो विराहेति । रयहरणं अपावेतो वा सहसा कडूयति तो विराहेति । प्रारुट्ठो सप्पो विच्छुगो वा प्रागतो जाव रयहरणं गेण्हति ताव खइनो मतो, प्रायविराहणा ॥२१८६।। बितियपदमणप्पज्झे, धोतुल्ल-गिलाण-संभमेगतरे । असिवादी परलिंगे, वोसटुं पी घरज्जाहि ॥२१८७|| अणप्पज्झो धरेति, धोवं वा जाव उच्चादि, नइसंतरणे वा उल्लं, गिलाणो गिलाणपडियारगो । उव्वत्तणाइ करतो, अगणि पंभमे वा धरतो, असिवादिकारणेण वा परलिंगं गहियं । एतेहि कारणेहि टुंपि धरेज्ज ॥२१८७॥ मुहपोत्ति-णिज्जाए, एसेव गमो उ होइ णायव्यो । वोसट्टमयोसट्ट, पुव्वे अवरम्मि य पदम्मि ।।२१८८॥ मुहपोत्तियणिज्जाए एसेव गमो वासट्ठावोसट्टेसु पुत्वावरपतेसु ।।२१८८।। जे भिक्खू रोहरणं अभिक्खणं अभिक्खणं अधिट्ठति, अधिटुंतं वा सातिज्जति ॥सू०॥७॥ अधिट्ट णाम जं गिसेज्जवेटिए नेव उवविसणं, एवं अहिटणं, मासलहु, प्राणादिया य दोसा । तिण्हं तु विकप्पाणं, अण्णतराएण जो अधिटेज्जा । पाउंछणगं भिक्खू, सो पावति प्राणमादीणि ॥२१८६।। इमे तिण्णि विकप्पा - दोहि वि णिसिज्जणाह, एक्केण व वितिओ ततिय पादेहिं । अहवा मग्गतो एक्को, दोहि वि पासेहि दोणि भवे ॥२१६०॥ मिसेज्जणा पुता भण्गति, तेहि दोहि वि उवविसति, एकको विकप्पो। एगेण वा बितिम्रो विकप्पो। दोसु पायपण्हियाम् अक्कमति । ततिग्रो विकप्पो । ___ अहवा- मगतो ति पिटुतो अक्कमति । एगो विकप्पो । दोसु पासेसु पुतोरूएसु अक्कमति । एते दो विकप्पा। एते वा तिष्णि ।।२१६०।। बितियपदमणप्पज्झे, अधिटे अविकोक्तेि व अप्पज्झे । जाणते वा वि पुणो, मसग-तेणातिमादीसु ॥२१६१॥ ४ For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy