SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ ३६८ सभाप्य चूर्णिके निशीथमूत्रे [ सूत्र - ७३–७५ दंडतिभागस्स जति ट्टा बंधति, उवरि वा बंधति असरिसेण वा दोरेण प्रतज्जाइएण बंधतो वा मंतर दोरं करेति तो प्राणातिया दोसा, सव्वेसु मासलहु ||२२७८ ॥ जम्हा एते दोसा अण्णासति तज्जातियस्स ।। २१८० ॥ तम्हा तिपामियं खलु, दंडतिभागे उ सरिसदोरेणं । रहरणं बंधेज्जा, पदाहिण णिरंतरं भिक्खू || २१७६|| चितियपद मणप्पज्झे, बंधे अविकोविते व अप्पज्झे । जाणते वा वि पुणो, मती अण्णस्स दोरस्सा ||२१८०|| जे भिक्खू रयहरणं अणिसङ्कं धरेति, धरेतं वा सातिज्जति ||सू०||७३ || सि णाम तत्करेहिं प्रदिष्णं तस्स मासलहु प्राणादिणो य दोसा | णिज्जुत्ती इमा - दव्वे खेत्ते काले, भावे य चउव्विधं तु अणिसङ्कं । बितिय विय आएसी, जं ण वि दिष्णं गुरुजणेणं ॥ २१८१ पंचतिरित्तं दव्वे उ, अच्चितं दुल्लभं च दोसुं तु । भावम्मि वन्नमोल्ला, अणणुण्णायं व जं गुरुणा ||२१८२|| दवतो पंचहं इरितं उग्गियं उट्टियं सण वच्चय मुंज- पिच्चं वा । एतेन पंचहं परतो णागुणातं, “दोलु” खेत्त-क: लेसु जं प्रच्चित्तं दुल्लभं वा तं गागुष्णातं, भावतो जं वण्णड्ढं, महद्वण-मोल्लं तं णो तित्थकरेहि सिटुं ण दत्तमित्यर्थः । व, ग्रहवा बितिश्रो आएमो - जं गुरुजणेण नो प्रणुन्नायं तं प्रणिसिहं ।। २१८२ ।। एते सामण्णतरं, रयहरणं जो धज्ज णिसङ्कं । आणाति विराहणया, संजम मुच्छा य तेणादी || २१८३ || - Jain Education International - महद्धणे वण्णड्ढे वा मुच्छा भवति । रागो रागेण सं जमविराधणा, तेणातिएहिं वा हरिज्जति ।। २१८३ ।। चितियपद मणप्पज्झे, धरेज्ज अविकोविते व अप्पज्झे । जाणते वा असती, धरेज्ज असिवा दिवेगागी || २१८४ ॥ श्रसिवेण एगागी जातो । तेण कस्स गिवेएउ ? गुरू णत्थि । एवं प्रणिसट्टं पि घरेज्ज ।। २१८४॥ जे भिक्खू रोहरणं वोसङ्कं धरेड, धरंतं वा सातिज्जति ||४०||७४ || आउग्गहखेत्ताओ, परेण जं तं तु होति वोस । आरेणमवोस, बोस वरेंत आणादी || २१८५|| For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy