SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ ३६७ भाष्यगाथा २१६८-२१७८ ] पंचम उद्देशक इमे दोसा - मूळेसु सम्मद्दो, झुसिरमणाइण्णदुब्बला चेव । सुहुमेसु होंति दोसा, बीतियं कासी य पुचकते ॥२१७४॥ मूढेसु सम्मद्ददोसो, भुसिरदोसो, साधूहि प्रणाइयो, दुब्बला य भवंति । बितियपदं प्रणप्पज्झाइ पुबकते वा ।।२१७४॥ जे भिक्खू रयहरणं कंडूसग-बंधेणं बंधति, बंधतं वा सातिज्जति ॥सू०॥६६॥ कंडूसगबंधो णाम जाहे रयहरणं तिभागपएसे खोमिएण उण्णिएण वा चोरेणं वेढियं भवति ताहे उणियदोरेण तिपासियं करेति, तं चीरं कंडूसगपट्टप्रो भण्णति । कंडूसगबंधेणं, तज्जइतरेण जो उ रयहरणं । बंधति कंड्रसो पुण, पट्टउ आणादिणो दोसा ॥२१७॥ वाणाइगो दोसा मासलहुं च ॥२१७५।। इमे य दो दोसा - अतिरेगउवधिअधि करणमेव सज्झाय-माण-पलिमंथो । कंड्सगबंधम्मी, दोसा लोभे पसज्जणता ॥२१७६॥ अतिरेगोवहि निरुवनोगतायो य अधिकरणं, तस्स सिञ्चणधोवणा बंधण - मुयणेहि सुत्तत्थपलिमयो, य पसंगो, णटे हिय-विस्सरिएहिं य अधिती भवति ॥२१७६।। वितियपदमणप्पज्झे, असतीए दुबले य पडिपुण्णे । एतेहिं कारणेहिं, संबद्धं कप्पती काउं ॥२१७७।। एगम्मि पएमे दुब्बलं, ताहे पडिसडिं करेंति, अपडिपुण्णं वा तेण वेढेत्ता हत्थपूरिमं करेंति । एतेहि कारणेहिं तथैव थिग्गलकारेणं संबद्धं करेति, जेण एगपडिलेहणा भवति ।:२१७७।। जे भिक्खू रयहरणं अविहीए बंधति, बंधतं वा सातिज्जति ॥१०॥७॥ अवसव्वादि अविधिबंधो। जे भिक्खू रयहरणं एक्कं बंधं देति देंतं वा सातिज्जति ।।सू०॥७१॥ एगबंधो एगपासियं । जे भिक्खू रयहरणस्स परं तिण्हं बंधाणं देइ, देंतं वा सातिज्जति ॥सू०॥७२।। तिपासितातो परं चउपासियादि । प्राणादिगो य दोसा । बहुबंधणे सज्झायझाणे य पलिमयो य भवति । एतेसिं तिण्ह वि सुत्ताण इमो अत्थो। तिण्हुवरि बंधाणं, डंड-तिभागस्स हे? उवरि वा। दोरेण असरिसेण व संतरं बंधणाणादी ॥२१७८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy