SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ ३६६ सभाष्य- चूर्णिके निशीथसूत्रे हीणाधिए य पोरा, भाणविवत्तीय होति भारो य । कडिवियणाय अदीहे, उण्णम उड्डाहमादीया ||२१६८|| पोरा होणं अवचियं, अहियं उवचियं हीणे भायणविवत्ती, अधिए भारो बत्तीसंगुलातो ही प्रदीहं भवति, तम्मि उणमंतस्स कडित्रियगा, प्रति श्रोणते य जलहरपलंबणे उड्डाहो ।।२१६८।। उडु-वासासु धरणे इमं पमाणं - एगं उडुबद्धम्मि, वासावासासु होति दो चेव | दंडो दसा य तस्स तु पमाणतो दोण्ह वी भइया ॥ २१६६ ॥ जति दंडो हत्थमाणो तो दसा अट्टंगुला । इह दंडाहणातो गम्मदडिया रोहरणपट्टगो वा । श्रह् ist वोलो तो दसा बारंगुला । अह दंडगो छवीसंगुलो तो दसा छ अंगुला । एवमाइ भयणा ॥ २१६६ ।। इमेरिसं धरेयव्वं - पडिपुण्ण हत्थ पूरिम, जुत्तपमाणं तु होति णायव्वं । अप्पोलम्मि तुम्हें, च एगखंडं चऽणुष्णातं ॥ २१७०॥ बत्तीसंगुलर डिपुणं बाहिरणिसज्जाए सह हत्यपूरिमं, एरिसं जुत्तरमाणं रोहरणं । पोल्लड़यं पोल्लं पोल्लं, ज्भुसि रमित्यर्थः, मउप्र दसम्मि उ पोम्हं, एगखडं च एरिसं प्रगुणातं ।। २१७० ।। भवे कारण जेण सव्वाण वि धरेज्जा - [ सूत्र - ६८-७२ Jain Education International चितियपदमणप्पज्झे, असइ पुव्वकय दुल्लभे चैव । सहे थुल्लेय खरे, एगस्स सती य दुगमादी || २१७१ ॥ अणप्पो सव्वाणि करे घरेति वा । अप्पज्झो वि प्रसति जहाभिहियस्स हीणातिरित्तिए करेज्ज वा, पुरुवक्तं वा हीणातिरित्तादियं दुल्लभं वा जाव लभति ताव हीणातिरित्ताए वि घरेति, असतीए सह वा भरेति, थूलं वा घरेति, खरदसं वा घरेति, एगखंडस्स वा असति दुगति- खंड धरेति ॥ २१७१ ॥ सहे करेति धुल्लं, उ गन्भयं परिहरेति तं धुल्ले । झुसिरेऽवणेति लोमे, खरं तु उल्लं पुणो मलए || २१७२॥ हे यहणपट्टतेलं गब्भयं करेति । हथूलो रहरणादृतो ताहे रयहरणगब्भयं परिहरेति । भए वा धूले तं पट्टयं परिहरेति । रोमज्भुसिरे तो रोमे श्रवणेति । ग्रह खरदसं ताहे उल्लेडं पुणो मलिज्जति ।। २१७२ ॥ जे भिक्खू सुहुमाई रयहरण- सीसाई करेति, करेंतं वा सातिज्जति ॥ ० ॥६८॥ हुमा सहा, रयहरणमीसगा दसानो 1 जे भिक्खु सुहुमाई, करेज्ज स्यहरण- सीसगाई तु । सो आणा अणवत्थं, मिच्छत्त - विराधणं पावे ||२१७३॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy