________________
भाष्यगाथा २१५६-२
पंचम उद्देशक:
३६५
जे भिक्खू वत्थं वा पडिग्गहं वा कंबलं वा पायपुंछणं वा अलं थिरं
धुवं धारणिज्जं पलिच्छिदिय पलिच्छिदिय परिहवेति,
परिट्ठवतं वा सातिज्जति ।।सू०६५॥ खोम्मिय कप्पासाति वत्थं, उण्णिगकप्पासाति कंबलं, रय-हरणं पायपुछणं, उवग्गहियं वा, वा, पलिखिदिय शस्त्रादिना । जे भिक्खू दंडगं वा लट्ठियं वा अवलेहणियं वा वेलु-सूई वा पलिभंजिय
पलिभंजिय परिट्ठवेति, परिहवेंतं वा सातिजति ॥०॥६६॥ हत्थेहि प्रामोडणं पलिभंजणं ।
पायम्मि य जो उ गमो, णियमा वत्थम्मि होति सो चेव ।
दंडगमादीसु तहा, पुव्वे अवरम्मि य पदम्मि ॥२१६४॥ जे भिक्खू अइरेय-पमाणं रयहरणं धरेइ, धरतं वा सातिज्जति ।।सू०॥६७॥ रपो दवे भावे य । तं दुविहं पि रयं हरतीति रयोहरणं । प्रतिरेगं धरेंतस्स मासलहुं ।
गणणाए पमाणेण य, हीणातिरित्तं च अवचितोवचितो।
झुसिरं खर-पम्हं वा, अणेगखंडं च जो धारे ॥२१६॥
सव्वेसु वि झुसिरवज्जेसु मासलहुं, मुसिरे चउलहुं, गणणाए उदु-बद्धे एग, वासासु दो, पमाणपमाणेण बत्तीसंगुलदीहं । जति हीणं एत्तो पमाणाप्रो करेति तो प्रोणमंतस्स कडिवियडणा, अपमज्जंतस्स : पाणविराहणा, अतिरित्ते अधिकरणं भारो य संचयदोसा य ।
अहवा - सारत्ते एगं घरेति तं हिंडंतस्स उल्लं, जति तेण उल्लेण पमज्जति तो उंडया भवंति, तारिसेण पमज्जंतस्स प्रसंजमो, अपमज्जंतो असंजतो। भारिये प्रायविराहणा । पोरप्पमाणातो जं ऊणं तं अवचियं, तम्मि भामाणविराहणा, जं पोरप्पमाणातो अतिरित्तं तं उवचियं तम्मि भारो भयपरितावणादि, अतिरिते अधिकरणं च संचपदोसा। झुसिरं कोयगणपावारगणवयगेसु प्रतिरोमधूलयं वा झुसिरं वा एतेसु संजमविराधणा । पडिलेहणा य ण सुज्झति । खरा णिसड्डा दसाप्रो जस्स तं खरपम्हं । एत्थ पमज्जणे कंथुमादिविराधणा। प्रणेगसिव्वणीहि अणेगखंडमुसिरं भवति, एत्थ वि संजमविराहणा। सिव्वंतस्स य सुत्तत्थपलिमंथो । २१६५ ।
जो एवं धरेति -
सो आणा अणवत्थं, मिच्छत्त-विराधणं तहा दुविधं । पावइ जम्हा तम्हा, ण वि धारे हीणमइरित्तं ॥२१६६।। हीणे कज्जविवत्ती, अतिरेगे संचतो अ अधिकरणं ।
झुसिरादि उवरिमेसु, विराहणा संजमे होति ॥२१६७।। बत्तीसंगुलातो हीणतरं । शेषं गतार्थ ॥२१६७।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org