SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ सभाष्य-चूणिके निशीथसूत्रे [सूत्र ६४-६७ प्रकारलोपाप्रो लाउयं दारुयं, भंदणघडियं, मट्टियामयं कुंभारघडियं, अलं पज्जत्तं, थिरं दढं, धुवं अपरिहारियं, धारणिज्जं लक्खणजुत्तं, खंडाखंडिकरणं पलिभेप्रो भण्णति, जो एवं करेति तस्स मासलहुं । जं पज्जतं तमलं, दढं थिरं अपरिहारिय धुवं तु। • लक्खणजुत्तं पायं, तं होती धारणिज्ज तु ॥२१५६।। गतार्थाः ॥२१५६॥ एतेसु चउसु पदेसु सोलस भंगा । प्रलं थिरं धुवं धारणिज्ज, एस पढमो भंगो। सेसा कायव्वा। एत्तो एगतरेणं, गुणेण सव्वेहि वा वि संजुत्तं । जे भित्तणं पादं, परिदृवे आणमादीणि ।।२१६०॥ कंठा ॥२१६०॥ भित्तुं परिवेंति। इमेसि विराहणा हवेज - अद्धाण-णिग्गयादी, झामिय सेसे व तेण पडिणीए । आय पर तदुभए वा, असती जे पाविहिति दोसा ॥२१६१।। प्रद्धाण -णिग्गता साधू प्रागया अज्झायणा, तेहि ते जातिता, पलिभिण्णादि परिदृवेति कि देंतु ? जति ण देति ताहे जे ते पाविहिति तमावज्जति । अह देंति अप्पणो हाणि । आदिसहातो असिवणिग्गता अागता। एवं मोमेण, रायदुट्ठ-गिलाणकारणेण । ___ अहवा -- तेसिं चेव झामियं उपकरणं परस्स वा उभयस्स वा सेहा वा पडुप्पण्णा भायणा सति ण पव्वावेंति, जं ते गिहारंभे काहिति तमावज्जे। ग्रहवा - अण्णेसिं संभोतियाणं सेहा उवहिता, ते भायणाणि मग्गति, जति ण देति अपणो हाणि । अहवा - तेणेहि उवकरणं अवहरियं, अप्पणो परस्स उभयस्स वा । एवं पडिणीएहि अवहितं जे दोसे पाविहिति तमावज्जे ॥२१६१॥ अद्धाण णिग्गतादी, ण य देते हाणि अप्पणो देते । गिहिभाणेसण पोरिसि, कायाण विराधणमडतो ॥२१६२।। पुवढं गतार्थ । पलिभिदिय परिदृवितेसु भायणासति जति गिहिभायणपरिभोग करेति, प्रणेसणीयं वा गेण्हति, भायणे वा गवसंतो पोरिसिभंग करेति, भायणट्ठा वा अडतो कायवि राहणं करेति ॥२१६२।। सव्वेसेतेसु पच्छित्तं वत्तव्वं । एतद्दोसपरिहरणत्थं तम्हा ण वि भिंदिज्जा, जातमजातं विगिंचते विधिणा । विस विज मंत थंडिल्ल, असती तुच्छे य बितियपदं ॥२१६३॥ विस-विज्जाति-कयं जायं, णिहोस प्रजायं, दुविहं पि जहाभिहिनं विघीए विगिचए, कारणे । भिदित्ता वि परिवेति । विसभावियं विज्जाए मंतेण वा अभियोजितं थंडिलस्स वा सति तुच्छं वा डहरयं ण तक्कज्जसाहयं, एतेहि कारणेहि भिदिउं परिट्ठवेति ॥२१६३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy