SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा २१५५-२१५८ ] पंचम उद्देशक: ३६३ सद्दहणं देरिसणं, तं मोक्खमग्गस्स मूलं, खलु अवधारणे, सूते जे भावा पण्णत्ता उस्सग्गाववाइएहिं ववहार-णिच्छयणएहिं वा इमं वा संभोगं परूवियं सदहमाणस्स संभोगो, अण्णहा असंभोगो । दसणे त्ति गतं । इदाणि “णाणे" त्ति दारं- गाणम्मि तदुवोगो"। सुप्रणाणोवएसे उवउजति-२कि मे कडं, किं च मे किच्चसेसं, कि सक्कणिज्ज ण समायरामि, एवं णाणोवोगेणं उवउज्जमाणो संभोइनो, अन्नहा असंभोइयो, उवउज्जमाणस्स य णाणं भवति । इयाणि चरित्तं" जति चरित्तेण विसीयात उन्नयचरणो तो संभोतियो, अण्णहा विसंभोइनो मा विसंभोगो भर्भावस्सामि त्ति उज्जमति । ४. 'तवहे"-तवकारणमित्यर्थः । तवे वीरियं हावेतो विसंभोगो कज्जमाणो तहेव उज्जमति, प य इहलोगाससितं तवं करेति, णिज्जरद्वा य तवं करेंतो संभोतिगो, अन्नहा विसंभोप्रो ॥२१५५॥ विसंभोगो कि उत्तरगुणे मूलगुणे ? आयरियो भणति - उत्तरगुणे । अधवा - उत्तरगुगेसु सीयंतो संभोतियो त्ति काउं चोतिज्जति । एवं चोयणाए उत्तरगुणसंरक्खणे मूलगुणा संरक्खिया भवंति। एयस्स अत्यस्स पडिसमावणत्थं भण्णति - दंमण-णाण-चरित्ताण वडिहेउं तु एस संभोओ। तवहेउ उत्तरगुणेसु चेव सुहसारणा भवति ॥२१५६।। एवं दसण-णाण-वरित्ताण परिवुड्ढी-णिमित्तं संभोगो इच्छिति । तवहे - तववुड्डीनिमित्तं च संभोगो इच्छित्रइ। उत्तरगुणेसु य सीयंतो संभोतिगो त्ति काउं सुहसारणानो भवंति । एवं चरित्तरक्खणा कता भवति ॥२१५६॥ एतेसामण्णतरं, संभोगं जो वदेज्ज णत्थि ति । सो आणा अणवत्थं, मिच्छत्त-विराधणं पावे ॥२१५७।। कंठा बितियपदमणप्पज्झे, वदेज्ज अविकोविदे व अप्पज्झे । जाणते वा वि पुणो, भयसा तव्यादि गच्छट्ठा ॥२१५८।। पासत्थातीहि समाणं संभोगेण णस्थि कम्मबंधो त्ति प्रणप्पज्झो भणेज्ज, सेहो वा अविकोवितो भणेज्ज, गीयत्थो वा विकोविग्रो भया भणेञ, 'तःवाती' कोति दंडियो हवेज्ज “णत्थिसं गोगवत्तिया किरिय" त्ति तम्मि पण्णवेति, तुहिक्को अच्छति, भया पुच्छिप्रो वा “प्राम" ति भणेज्ज, अप्पणो गच्छस्स व रक्खणट्टा मणेज्जा ।।२१५८॥ जे भिक्खू लाउर-पातं वा दारु-पातं वा मट्टिया-पातं वा अलं थिरं धुवं धारणिज्जं परिभिंदिय परिभिदिय परिहवेति, परिहवेतं वा सातिजति ॥सू०॥६४॥ १ गा० २०६६ । २ दश० द्वि० चू० गा० १२ । ३ गा० २०६६ । ४ गा० २०६६ । Jain Education International www.jainelibrary.org For Private & Personal Use Only
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy