SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ ३७२ सभाष्य-चूणिके निशीथसूत्रे [ सूत्र-१ देहं सरीरमित्यर्थः । देहजुतो पुण दुविधो- सचेयणो अचेयणो य । पडिमाजुतोवि दुविधो कजति - सन्निहियो असन्निहियो य ॥२१६७।। एस दिव्वभेतो भणितो । माणुस-तिरिच्छएसु एस चेव भेदो भाणियव्यो। दिव्वे अचित्तदेहजुते इमं भण्णति : पण्णवणामेत्तमिदं, जं देहजुतं अचेतणं दिव्यं । तं पुण जीव-विमुक्कं, भिज्जति स तधा जह य दीवो ॥२१६८॥ यस्मादचित्तं देवशरीरं नास्ति, तस्मात् प्रज्ञापना मात्रं । तं पुण इमेण कारणेण नत्थि – जीवविमुक्कमेत्तमेव स तहा भिजति, प्रदीपशिखावत् ।।२१६८।। एक्केक्को वि य तिविधो, जहण्णो मज्झिमो य उक्कोसो। परिगहियमपरिगहिरो, एक्केक्को सो भवे दुविहो ॥२१६६॥ सो माउग्गामो दिव्वातियो एक्केको तिविधो - जहण्णमज्झिमुक्कोसो । वाणमंतरं जहणं, भवणजोइसिया मज्झिम, वेमाणियं उककोसं । माणुमेसु पायावच्चं जहणं, कोडुंबियं मज्झिम, दंडियं उक्कोसं। तिरिएसु जहणे अय-एलगादि । मज्झिम व लवा - महासद्दियादि, उक्कोसं गो-महिसादि । एककेक्कं पुणो सपरिमहापरिग्गहभेएणं दुविहं कज्नति ।।२१६६॥ सपरिग्गह पुणो तिविधं इमेहि कज्जति - पायावच्च कुटुंबिय, दंडियपरिग्गहो भवे तिविधो । तविवरीओ य पुणो, णातन्वऽपरिग्गहो होति ।।२२००। एतेहि तिहिं परिग्गहिय ग परिग्गहं, एयव्यतिरित्त अपरिग्गहं ॥२२००।। एवं तियभेदपरूवियस्स मा उग्गामस्स विण्णवणा दुविहा - दिट्ठमदिट्ठा य पुणो, विण्णवणा तस्स होइ दुविहा उ । ओभासणयाए या, तब्भावासवणाए य ॥२२०१॥ विणवणा दुविधा । प्रोभासणता प्रार्थनता, मथुनासेवनं तद्भावासेवनं ॥२२०१।। इयाणि एतेसि भेयाणं प्रोभासणाए तब्भावासेबनाए य पच्छित्तं भण्णति । तत्थ पढमं तब्भावामेवणाए भण्णति - मासगुरुगादि छल्लह, जहण्णए मज्झिमे य उक्कोसे । अपरिग्गहितचित्ते, दिवादिट्ठ य देहजुते ।।२२०२॥ दिव्वे देहजुत्ते अचिने अपरिगहं जहणणयं अदि₹ सेवति मासगुरु । दिद्वे का। एयम्मि चेव मज्झिमए प्रदिह्र ङ्क । दिढे था। एयम्मि उक्कोसए अदिह्र श्रा। दिढे । एयं अपरिग्गहं गयं ॥२२०२।। इयाणि एतं चेव अचित्तं पायावच्चपरिग्गहं भण्णति - चउलहुगादी मूलं, जहण्णगादिम्मि होति अच्चित्ते । तिविहे अपरिग्गहिते, दिट्ठादितु य देहजुते ॥२२०३।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy