SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ २५८ समाष्य-बूर्णिके निशीषसूत्रे दाणग्गहणे इमं - चउभंगो दाणगहणे, मणुण्णे पढमो तु संजती वितिभो। गिहिएसु होति ततिओ, इयरेसु तु अंतिमो भंगो ॥२१४३॥ गतत्था। अण्णस मोतिएसु तिसु मंगेसु मासलहुँ । गिहत्य पासत्याइयाण तिसु भगेमु बठमडं। प्रहाच्छंदं पडुच्च तिसु वि भंगेसु चउगुरुगं । पढम-ततिएसु संजति पहुच्च पतगुरु ॥२१४३॥ अणुपालणं पडुच्च इमं - अविधी अणुपालेंते, अणाभवंतं व देंतगेहंते । पच्छित्त वीसुकरणे, पच्छाऽऽउट्ठे व संभुंजे ॥२१४४॥ संजतीयो प्रविधीए प्रणुपालेति प्रणाभव्यं च तेसि देति, जहा रयहरणं दंडियं सबिटयं का लाउयं सविसाणं वा भिसियं, तेसि वा हत्थापो गेहति चउगुरुगं पच्छित्तं । प्रणाउटुंतस्स वीसुकरणं, पुणो वा प्राउट्टं संभुजे ॥२१४४॥ इदाणि उववाते - संभोगमण्णसंभोइए, न उववाततो उ संभोगो। संवासो तु मणुण्णे, सेसे लहु लहुग गुरुगा य ॥२१४५॥ संभोतितो पवसितो पच्चागमो पालोयणउववातेण संभोगो, अण्णसंमोतिनो वि मालोयण देतो उवसंपज्जति । संभोतितो प्रणालोइयं उवसंपज्जावंतस्स मासलहु, विसंभोगो य । ग्रहवा - १"प्रणाभव्वं देंतो गेहंति" त्ति एवं वयणं एत्य उववाते दृढव्वं, सचित्तावितणिफणं पायच्छित्तं दायव्वं । इयाणि "संवासे" ति पच्छद्ध - संभोइनो संभोइएसु वसंतो सुद्धो। "सेस" ति अण्णसंभोतियादिया अण्णसंभोतिएसु मासलहुं, पासत्थाति-गिहीसु चउलहुगं, प्रहाच्छंदे संजतीसु य चउगुरुगा । संजतीन वि एवं चेव, सरिसवग्गे विसरिसवग्गे य वत्तव्वं । एस प्रोहातिएहिं गंदास-पज्जवसाणेहिं छहिं दारेहि संभोगविही भणितो ॥२१४५॥ जस्सेतेसंभोगा, उवलद्धा अत्थतो य विण्णाया। णिज्जूहितुं समत्थो, णिज्जूढे यावि परिहरितुं ॥२१४६॥ सुत्तपदेहिं उवलद्धा अत्थावधारणे य विष्णाया सो परं सीदंतं णिज्यूहि समत्थो, अप्पणा णिज्जूढं परेण वा णिज्जूढं परिहारिउं समत्यो भवति ।।२१४६।। सरिकप्पे सरिच्छंदे, तुल्लचरित्ते विसिहतरए वा । कुव्वे संथव तेहिं, गाणीहि चरित्तगुत्तेहिं ॥२१४७॥ थेरकप्पियस्स थेरकप्पिो चेव सरिसकप्पो, दवादिएहिं पभिग्गहेहिं सरिसच्छदो ददुब्लो, १ गा० २१४४ । For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy