SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ माष्यगाथा २१३६-२१४२ ] खेत्तोवहिसेज्जाइएस खेत्तसंकमणेसु य संजतीओ विधीए अणुपालेयव्वातो । इदाणि "" उववाते" ति पच्छद्ध - उववातो उवसंपज्जणं, उवसंपताए संभोगो भवति ।। २१३६ ।। सा य उवसंपया इमा पंचविधा पंचम उद्देशकः सुत सुह- दुक्खे खेत्ते मन्ये विणए य होइ बोधव्वो । उववाते संभोगो, पंचविगप्पो भवति एसो ॥ २१४०॥ इदाणि ""संवासे" त्ति दारं - सुत्तत्याण णिमित्तं उवसंपया सुत्तोवसपया । सुहदुक्खोव संपया घाउविसंवादादिएहि हिक्कातीहि वा श्रागंतुगेहि बहु पच्चवार्थ माणुसं माणिऊण प्रणतरेण मे रोगातकेण वाहियस्स ममेते वेयावच्च काहिति महं पि एतेसिं करिस्सामि प्रतो श्रसहायो गच्छे उवसंपयं पवज्जति । एस सुहदुक्खोवसंपया । एक्स्स फायरियस्स बहुगुणं खेतं तमगो प्रागरि जाणिऊण श्रणुजाणावेऊण तस्स खेत्ते ठायति एस खेत्तोवसंपया । दुवे प्रायरिया श्राणंदपुरातो महुरं गंतुकामा ताण एक्को देसितो एक्को प्रदेसितो । देसि श्रप्पणो पुरिसकारण पत्थियो । प्रदेसि विसण्णो, देसियं भणति - अहं तुहष्पभावेण तुमे समागं महुरं गच्छे । देसितो तस्सोव संपण्णस्स मग्गाणुरूवं उवएसं पयच्छति, एस मग्गोवसंपदा गया । सुरट्ठाविस दुवे प्रायरिया, एगो तत्थ वत्थवो, सो प्रागंतुगस्स सुगम-दुग्गमे मग्गे सुहविहारे य खेत्ते सध्वं कहेति, सचित्ताइयं उपनां सव्वे तेण वत्यव्यस्स णिवेदियव्वं, एस विणप्रवसंपदा । एस पंचविधो उववायसंभोगो ।।२१४०।। "उववाते" त्ति दारं गतं । - संवासे संभोगो, सुपक्ख-परपक्खतो य णायत्री । सरिकप्पे सपडे, परपक्खम्मी गिहत्थे ॥ २१४१ ॥ ३५७ Jain Education International संवास- संभोगो दुविधो- सपवखे परपवखे य, सरिसो कप्पो जेसि ते सरिसकप्पा संभोतिया इति यावत् । सपक्खे सरिसकप्पेसु संवासो, ण मण्णसंभोतिप्राइस, परपक्खे गित्येसु संवासो || २१४१ ॥ इयाणि एतेसु चैव अभिग्गहातिए पच्छित्तं । तवे सति परिहरेतस्स इमं पच्छित्तं पक्खिय चउवरिसे वा, प्रकरणे आरोवणा तु सति विरिए । सेसतस्स करणे, लहुगो मणुण्णता चेत्र || २१४२॥ पक्खि चत्यं करेति चउत्थं चैव पच्छितं । चाउम्मा सिए छटुं ण करेति, तं चेत्र पन्छितं । संवच्छ श्रमं ण करेति, अदुमं चेद पच्छितं । सेसो तवो प्रावकहिगमणासगं मोतुं बारसविहो तं ज करेति मासल, प्रणाउयमा असंभोगो ॥ २१४२ ॥ ३ गा० २०७१ । २ गा० २०७१ । For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy