SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ सभाष्य - चूर्णिके निशीथसूत्रे ( [ सूत्र - ६३ रागदोसविप्प मुक्कस्स चउव्वीसतिविधो संभोगो भवति, तेहिं चैव सहितस्स चउव्धीसतिविधो विसंभोगो भवति ।। २१३५।। ३५६ णाणादी छत्तीसा, चउक्सायविवज्जितस्स अडयाला । संवर सहि दुसत्तरि, छहि अहव त एव छहारा ॥ २१३६ ॥ एवं णाण- दंसण-चरिते हि तिहि गुणिता बारस छत्तीसतिविधो संभोगो भवति । प्राणादिएहि तिहि छत्तीसतिविधो विसंभोगो भवति । चउक्कसायावगयस्स चउग्गुणा बारस प्रडयालीसतिविधो संभोगो, सो चेव चउक्सायसहियस्स विसंभोगो। संवरो पंचमहव्वयाति, तेहि गुणिया सट्ठी । रातीभोयणसहितेहि छग्गुणिया बारस बावत्तरी भवंति । उवधिमातिया त एव बारसदारा एक्केक्कं छव्विधं, ते मिलिया बावत्तरी भवंति जहा बारस दुगातिएहिं गुणिया ||२१३६ ।। एवं अधवा - बावत्तरिं पितह चेव, कुणसु रागादिसु संगुणितं । कप्पादि छहि पदेहिं, चतारि सया उ बत्तीसा ||२१३७|| प्पो, ग्रादिसद्दातो गिहिभायणं, पलियंक णिसेज्जा, सिणाणं, सोभकरणं । अहवा - प्रकप्पछक्क, आदिसद्दातो वयछक्कं कायछक्कं च । एतेसिं प्रण्णतरेण छक्केण गुणिया बावत्तरि, चत्तारि सता बत्तीसा भवंति ।।२१३७॥ " ग्रोहे" त्ति दारं गतं ' दाणि "अभिग्गहे" त्ति दारं भिसंभोगो पुण, णायव्वो तवे दुवालसविधम्मि | दाणग्गण दुविधो, सपक्खपरपक्खतो भइतो ॥ २१३८ || अभिराभिमुख्येन ग्रहो अभिग्गहो, सो वि तवे दुनालसविषे जहासत्तीए अभिग्गहो घेत्तव्वो, सति परिहावेमाणस्स च्छित्तं । -- इदाणि" "दाणग्गहणे " त्ति दारं - दाणग्गणे दुविध संभोगो सपवखे परपक्खे य । Jain Education International - एत्थ चउक्को भंगो - दाणं गहणं, एत्थ संभोतिता । दाणं नो गहणं, एत्थ संजतितो । नो दाणं गहणं, एत्थ गिहत्था । नो दाणं नो गहणं, एत्थ पासत्याती । पढम-बितिया सवक्खे, ततितो परपक्खे । चउत्थो संभोगं पति सुष्णो ।।२४३८|| दाणग्गहणे त्ति दारं गतं । इदाणि "प्रणुपालण" त्ति दारं - १ गा० २०७१ । २ गा० २०७१ । अणुपालण - संभोगो, णायव्वो होति संजतीवग्गे । उववाते संभोगो, पंचविधुवसंपदा तु ॥ २१३६ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy