SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ वाबगावा २१२५-२१३५] पंचम उदशकः ३५५ वाद जप वितंड, सव्वेहि वि कुणति समणि-वज्जेहिं । समणीण वि पडिकुट्ठा, होति सपक्खे वि तिण्हि कहा ॥२१३०॥ मतमभ्युपगम्य पंचावयवेन श्यक्यवेन वा पक्ष-प्रतिपक्षपरिग्रहात् छलजातिविरहितो भूतान्वेि. षणपरो बादः। परिगृहा सिद्धान्तं प्रमाणं च छल-जाति-निग्रह-स्थानपरं भाषणं यत्र जल्पः । यत्रकस्य पक्षपरिग्रहो, नापरस्य, दूषणमात्रप्रवृत्तः स वितंडः । साधू वादं बल्पं वितंडं वा एता तिणि वि कहा समणीवज्जेहिं प्रसंभोतियातीहि सव्वेहि अण्णतिविएहिं वि समं करेति । समणीण समणीमो सपक्खो, तेहिं वि समाणं तिणि - वाद-जल्प-वितंड - कहा य . परिकुट्ठा प्रतिषिता इत्यर्थः ॥२१३०॥ उस्सगा पइम-कहा य, अववातो होति णिच्छय-कथा तु । महवा ववहारणया, पइण्णसुद्धा य णिच्छङ्गा ॥२१३१॥ उस्सम्गो पइनकहा भन्नति, भववातो णिच्छयकहा भण्णति । महवा - गम-संगह-ववहारेहिं जं कहिज्जति सा पइण्णकहा, रिजुसुत्तादिएहि सुद्धणएहिं जं कहिज्यति सा पिच्चयकहा ॥२१३१॥ एस बारस विहो ओहो। इमो विभागो पारस य चउव्वीसा, छत्तीसण्डयालमेव सट्ठी य । बावचरी विभत्ता, चोयालसयं तु संभोए ॥२१३२।। सव्वे बावत्तरी तिगादिएहिं गुणिया इमं भवति - दो चेव सया सोला, अट्ठासीया तहेव दोणि सया । तिणि य सद्विसयाई, चत्तारि सया य बत्तीसा ॥२१३३॥ जहा बारस दुगातिएहि गुणिया इमं भवति - वारस य चउव्वीसा, छत्तीसऽडयालमेव सट्टी य । बावत्तरि छग्गुणिया, चत्तारि सया तु बत्तीसा ॥२१३४॥ तहा बावत्तरीवि दुगादिएहिं गुणिया पज्जते छम्युणिया चत्तारि सया तु बत्तीसा भवति । एतेसिं तु पदाणं, करणे संभोग प्रकरणे इतरो। दोहि विमुक्के चउवीस होति तस्सहिते इतरो उ ॥२१३॥ एतेसि मोहसंमोतियपदाण दुगमाइगुणकारुप्पण्णाण विमागपदाण जहुत्ताण करणे संभोगो; प्रकरणे पुण "तरे" ति विसंभोग इत्यर्थः । इयाणि दुगातिगुणकारसरुवं भष्णति - "दोहि" पच्छदं । ते चेव वारस दोहि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy