SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ ३५४ समाष्य-चूणिके निशीथसूत्रे [ मूत्र-६३ इदाणि "'सण्णिसेज्ज" त्ति दार - परियट्टणाणुअोगो, वागरण पडिच्छणा य आलोए । संजोग-विधि-विभत्ता, सण्णिसेज्जे वि छट्ठाणा ॥२१२।। सणिसेज्जो व गतो पुण, तग्गतेण परियट्टणे हवति सुद्धो। अण्णेण होति लहुओ, इतरे लहुगा य गुरुगा य ॥२१२६॥ दोण्णि आयरिया संभोतिया संघाडएण परियटुंति, पत्तेयं णिसेज्जगता सुद्धा, तग्गएण णिसिजागतेणेत्यर्थः । अह अण्णसंभोतिएण तो मासलहुं गवति । "इतरेहि" ति पासत्याइएहिं गिहत्थेहिं य समं तो चउलहुं । प्रहाच्छंदगिहत्थीहिं संजतीहिं च समं णिक्कारणे परियट्रेति चउगुरु । संजतीण वि इत्थी पुरिसेसु एवं चेव भाणियध्वं ॥२१२६।। “परियट्टणे" ति गतं । इदाणि "२अणुप्रोगे" त्ति दारं - अणिसेज्जा अणुप्रोगं, सुणेति लहुगा उ होंति देंते ल । वागरण णिसेज्जगतो, इतरेसु वि देंतऽसुद्धो तु ॥२१२७/. अक्ख-गिसेजाए विणा अणुप्रोगं कहेंतस्स सुणेतस्स य चउलहुगा । संजतीण अक्ख गिसेजा णत्यि। सेसं विधि करेति । इयाणि "वागरणे" त्ति पृष्टः सन् व्याकरोति" "वागरणं" पच्छद्धं । इतरे णाम पासत्थादी, भपिशब्दात् गिहत्थाण वि गिहत्यीण वि संजतीण वि देतो असुद्धो ॥२१२७॥ "पडिपुच्छणालोए" त्ति दो दारा एगटुं वक्खाणेति - जो उ णिसज्जोवगतो, पडिपुच्छे वा वि अह व आलोवे । लहुया य विसंभोगो, समणुण्णो होति अण्णो वा ॥२१२८॥ णिसज्जाए उवविट्ठो णिसज्जोवगतो भवति, जति सुत्तमत्थं वा पडिच्छति । अहवा - णिसेज्जोवविट्ठो पालोयणं देति तस्स मासलहुं । अणाउÉतो य विसंभोगो कजति । समणुष्णो वि जो उवसंपण्णो सो, विसंभोगी कजति । अहवा - जेसि सो संभोतिगो से विसंभोगं करेंति ।।२१२८॥ इदाणिं "२संजोगो" त्ति छटुं दारं जहा संभवं भाणियव्वं । सण्णिसेज्ज त्ति गतं। इयाणिं कहाए पबंधणे" त्ति दारं - वादो जप्प वितंडा, पइण्णग-कहा य णिच्छय-कहा य । संजोग-विहि-विभत्ता, कथ-पडिबन्धे वि छट्ठाणा ॥२१२६।। १ मा २०७०। २ मा० २११५। ३ गा० २०७२ । Jain Education International For Private & Personal Use Only www.jainelibrary org.
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy