SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ माष्यगाथा २१४४-२१५१ ] पंचम उद्देशक ३५९ mmirm i ribanditionak shi सामायियचरित्तिणो सामायियचरित्ती तुल्ल-चरित्ती प्रज्झवसाणविसेसेण वा संजमकंडएस विसिद्रुतरो, एरिसेहि समाणं संथवो संवासो णाणोहिं । चरितेण गुत्ता, चरित्ते वा गुत्ता, ते चरित्त-गुत्ता ॥२१४ ॥ सरिकप्पे सरिछंदे, तुल्लचरित्ते विसिट्टतरए बा। आदेज्ज भत्तपाणं, सएण लाभेण वा तुस्से ॥२१४८॥ एरिसेण साहुणा भत्तपाणं मानीय माताए-मात्मीयेन वा साभेन तुष्ये, न हीनतरसत्कं गृहे ॥२१४८|| किं चान्यत् - ठितिकप्पम्मि दसविहे, ठवणाकप्पे य दुविधमण्णयरे । उत्तरगुणकप्पम्मि य, जो सरिकप्पो स संभोगो ॥२१४६॥ "माचेल्लक्कुद्देसिय, सेज्जातर-रायपिंड-कितिकम्मे । वयजेट्ट-पडिक्कमणे, मासं पजोसवण कप्पे"। एयम्मि जो दसविधे ठियकप्पे ठितो। दुविधो य ठवणाकप्पो - सेहठवणाकप्पो- अट्ठारसपुरिसेसुइत्यादि । प्रकप्पठवणाकप्पो '२वयछक्क-कायछक्क' इत्यादि, णासेवतीत्यर्थः । जो एयम्मि दुविधे ठितो; पिंडस्स जा विसोही इत्यादि, एयम्मि उत्तरगुणे कप्पे जो सरिसकप्पो; स संभोगो भवति इति ॥२१४६॥ एस संभोगो सप्पभेग्रो वणियो। एस य पुव्वं सव्वसंविग्गाणं अड्डभरहे एक्क संभोगो प्रासी, पच्छा जाया इमे संभोइया इमे असंभोइया । शिष्य आह - किं कारणं एत्थ ? । पायरियो - इमे उदाहरणे कप्पे उदाहरति - अगडे भातुए तिल तंडुले य सरक्खे य गोणि असिवे । अविणढे संभोए, सब्वे संभोइया आसी' ॥२१५०॥ अगड-पयस्स वक्खाणं - आगंतु तदुत्थेण व, दोसेण विणढे कूवे ततो पुच्छा। को आणीयं तुदयं, अविणडे णासि सा पुच्छा ॥२१५१॥ एगस्स नगरस्स एक्काए दिसाए बहवे महुरोदगा कूवा । तत्य य केई कूवा प्रागंतुय तदुत्येहि दोसेहिं दुट्ठोदगा जाता । प्रागंतुएण तया विसातिणा, तदुत्थेण खार-लोण-विस-पाणियसिस वा जाता। तत्य य केसुइ कूवेसु पाणियं पिजमाणं कुट्ठादिणा सरीरं सदूसणकरं भवंति । केइ हाणाइसु प्रविरुद्धा । केति ण्हाणाइसु वि विरुद्धा । एतद्दोसदुढे गाउं बहुजणो दगादि वारेति । प्राणिए य को प्राणियंति पुच्छा । जति णिहोसं तया परिभुजति । मह सदोसं जइ जाणतेण प्राणियं ताहे तपो वा वारापो फेडिजति तजिबति य । प्रह अजाणतेणं तो वारिजति, मा पुणो प्राणिजासि । एवं असंमोतिया वि केति चरित-सरीर-उत्तरगुण-दूसगा १ एकादशोद्देसके । २ दशवकालिके म० ६ गा० ८ । ३ समणा (पा.)। ४ गा० २१५० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy