SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा २०६२-२०६६ पंचम उद्देशक: अणणं संभोइयं प्रविधिमा गयं अणुवसंपणं वा वाएति मासलहुँ, पासत्थादी गिही वा वाएति चउलहु, प्रहाच्छंदं वाएंतस्स च उगुरुगा - एस एक्को पडोयारो - बितिग्रो इत्थीणं इत्थीवग्गे एवं चेव पच्छित्तं जं पुरिसाणं सट्टाणे। विवज्जते गुरुगा । पुरिमाणं इत्थीवायणाए च उगुरुगा ततिप्रो गमो। इत्थीणं पुरिस. वायणाए च उगुरुगा चेव, चउत्थो गमो। वायणा गता। इदाणि "'पडिपुच्छणे" ति एत्थ वि चत्तारि - पडोयारा पायच्छित्ता भाणियन्वा । एवं 'पुच्छणाए" वि चत्तारि पडोयारा । "परियट्टणाए" वि चत्तारि पडोयारा । "अणुप्रोगकहणाए" वि चत्तारि पडोयारा । संजोग एव विधिः, सो छब्बीसतिभंगविभागेण विभतो, एत्थ वि चत्तारि पडोयारा ॥२०६॥ इदाणि एतेसु वायणादिसु साववातं विशेषमाह - पडिपुच्छं अमणुण्णे, वि देंति ते वि यतो पडिच्छति । अण्णासती अमणुण्णीण देति सव्वाणि वि पदाणि ॥२०६६॥ अमणुणे पडिपुच्छ देति, ते वि अमणुगा ततो पडिपुच्छं दिज्जंतं पडिच्छंति न दोषः । संजतीण जह पायरियं मोत्तुं अण्णा पवत्तिणीमाती वायंती णस्थि, पायरियो वायणातीणि सव्वाणि एताणि देति न दोषः ।।२०६६॥ “सुते" त्ति दारं गतं । इदाणि “२भत्त-पाणे" ति दारं - उग्गम उप्पायण एसणा च संभंजणा णिसिरणा य । संजोग-विधि-विभत्ता, भत्ते पाणे वि छट्ठाणा ॥२०६७॥ अस्य व्याख्या सदृशस्यातिदेशः -- जो चेव य उवधिम्मि, गमो तु सो चेव भत्त-पाणम्मि । भुंजणवज मणुण्णे, तिण्णि दिणे कुणति पाहुण्णं ॥२०६८॥ जहा उवहिम्मि उग्गम उपायण-एसणासु भणियं च उपडोयारं तहा इहापि भाणियव्वं भुंजणमेगं दारं वज्जेउं । णवरं - प्राहारे पि अभिलावविसेसो। इदाणिं " भुजणे" ति दारं - समणुणो समणुण्णेण समं भुंजतो सुद्धो, समणुणे य तिण्णि दिणे पाहुण्णं करेति, अहण करेति प्रविधीए भुंजति अपरिहेण वा कुट्ठ-क्खयाति-सहिएण सम भुंजति तो च उलहु विसं भोगो य। अण्णसंभोइएण समं भुजति मासलहु, तस्स वि तिण्णि दिणे पाहुण्णं करेति ॥२०१८॥ इमेण विधिणा - ठवणाकुले व मुंचति, पुवगतो वा वि अहव संघाडं । अविसुद्ध भुंजगुरुगा, अविगडितेणं च अण्णेणं ॥२०६६॥ १ गा० २०६४ । २ गा० २०७१ । ३ गा० २०६७ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy