SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ ३४६ इदाणि " " संजोयण" त्ति दार सभाष्य - चूर्णिके निशीथसूत्रे दस दुयए संजोगा, दस तियए चउक्कए उ पंचगमा | एक्को य पंचगंमी, णवरं पच्छित्त- संजोगा || २०६२|| दस दुयसंजोया, दस तियसंजोया, पंच चउक्कसंजोया, एक्को पंचग - संजोगो । तत्य दम दु संजोधा संभोतितो सभोतिएण समं उग्गमेण उप्पादणाए य सुद्धं उवहि उप्पादेति । संमोतितो संभोइएण समं उग्गमेण एसणाए य सुद्धं उवधि उप्पाएति |२| एवं परिकम्मणा |३| परिहरणा ॥४। एते उग्गमं श्रमुयंतेण लद्धा । एवं उप्पायणं प्रमुतेहि तिष्णि लब्भति । एसणं प्रमुयंतेहि दो लब्भंति । परिकम्मण परिभोगे एक्को । एते सव्वे दसदुगसंजोना । इदाणि तिय- संजोया भण्णंति - संमोतिओ संभोतिएण सह उग्गमउप्पादणेसणा सुद्धं उवह उप्पाएत्ति, एवं उग्गमउपायण - परिकम्मणाए वि |२| उग्गम उप्पायण परिहरणाए वि | ३| एवं उवज्जिऊण दस तिगसंजोगा भाणियव्वा । तहा पंच चउक्कसंजोगा भाणियव्वा । एगो य पंचगसंजोगो भाणियव्वो । एवं एते छवीसं भंगा || २०६२ ॥ एत्थ संभोइए समाणं सव्वत्थ सुद्धो । इदाणि अण्णसंभोतियातीहि भाणियव्वं । तस्य ज्ञापनार्थमिदमुच्यते संजोय - विधि-विभागे, चउपडोयारो तहेव गमओ उ । समणुण्णासमणुण्णा, इतरे एमेव इत्थी वि || २०६३|| तथापि स्मरणार्थं संक्षेपेण इदमाह - - संजोग एव विधि, उग्गमादिभेदमपेक्ष्य स विधिर्विकल्पो भवति । तस्य विभागे क्रियमाणे छब्वीसं भंगा भवति । एतेसु एक्के भंगे चउप्पडोयारो गमश्रो, जहा उगमदारे तहा विस्तरेणः त्रापि । - "समण" त्ति । साधू, ते समणुष्णा भ्रमणुष्णा, 'इतरे' गिहिपासत्यादि ग्रहाच्छंदो य, एस एक्को पडोयारो । पुरिसाणं इत्यीहि बितिनो । एमेव इत्थीहि वि दो गमा - इत्यीणं इत्थीहि, इत्थीणं पुरिसेहि । एत्थ संजोगपच्छित्तं, जहा दुगसंजोगे जं उग्गमदोसे उपायणादोसे य एते दो वि दायव्वा, एवं सेसभंगेस वि संजोगपच्छित्तं ॥ २०६३ ।। " उवंहि" त्ति दारं गयं । इदाणि "सुत्ते" त्ति दारं - १ गा० २०७३ । Jain Education International [ सूत्र- ६३ वायण पडिपुच्छण, पुच्छणा य परियट्टणा य कषणाय । संजोग - विधि-विभत्ता, छट्टाणा होति उ सुतम्मि || २०६४ || संभो तितो संभोइयं विधिणा वाएति सुद्धो । प्रविधीए प्रणिसिज्जं प्रपात्रं पात्र वा ण वाएति, एवं प्रविधीए वायंतस्स पच्छित्तं ॥ २०६४ || असंभोतिगो वा - णे वायण लहुगो, पासत्थादीसु लहुग गुरुगा य । सट्टा इत्थी वि, एमेव - विवज्जए गुरुगा || २०६५|| For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy