SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा २०५३-२०११] पवम उद्देशकः नाप्रपवादकारणमत्र गृहीतव्यम् । उवधेः प्रयोजनमत्र ग्राह्यम् । अतो भणति - संविग्गेहिं प्रणसंमोतिएहि समं कारणे विधीर अविवीए वा, णिक्कारणे विधिए प्रविधिए वा चउसु भंगेसु चउरो मासिया हवंति, गिहिपासत्याइएहि समं च उलहुगा चउरो, प्रहाच्छदेहि समं चउगुरुगा चउरो। सव्वे तवकालविसेसिता ॥२०८७॥ समणुण्ण-संजतीणं, परिकम्मेऊण गणहरो देति । संजति-जोग्ग विधीए, अविधीए चउगुरू होति ॥२०८८॥ संभोतियाणं संजतीणं उवधि विहिणा संजतिपाउग्ग गणहरो परिकम्मेत्ता देंतो य सुद्धो। प्रह प्रविधीए परिकम्मेत्ता देति तो चउगुरु ।।२०८८।। पासत्थि अण्णसंभोइणीण विहिणा उ अविहिणा गुरुगा। एमेव संजतीण वि, णवरि मणुण्णेतु वी गुरुगा ॥२०८६।। पासत्यादीहि असंभोतिताहिं संजतीहिं संभोइयाहि वा गिहत्थीहिं वा कारणे विधीर अविधीए वा, णिक्कारणे विधीए प्रविधीए वा उवधि परिकम्मेति च उगुरु तवकालविसिटुं । एवं संजतीण वि संजतीहिं समाणं परिकम्मणं करेंतीणं । संजतीमो पुरिसाण परिकम्मे उ ण देंति, ण वा तेहिं समाणं परिकम्मेउं देति । अध परिकम्मे देति, तेहिं वा समाणं परिकम्मेंति तो समगुण्णेसु वि चउगुरुगा तवकालविसिट्ठा ॥२०८६॥ "परिकम्मणे" त्ति गतं । इदाणि परिहरणे" ति दारं । परिहरणा णाम परिभोगो । कारणे विधीए परिभुजात ।। कारणे प्रविधीए ।२। णिककारणे विधीए ।३। णिक्कारणे प्रविधीए ।४। विधिपरिहरणे सुद्धो, अविहीए मासियं मणुण्णेसुं । विधि अविधि अण्णमासो लहुगा पुण होंति इतरेसुं ॥२०६०॥ "मणुणेसुं" ति संभोतितेसु समाणं पढमे भंगे उवकरणं परिभुंजतो सुद्धो, सेसेसु तिसु भंगेसु मासलह तवकालविसिद्रिं । अण्णसंमोइएसु समाणं उवकरणं परिभुजति । चउसु वि मासलहुँ तवकालविसेसियं । "इयरेस" ति पासत्याइसु गिहीसु य समं उवकरणपरिभोगे च उसु वि च उलहुगा तवकालविसेसिया। महाच्छदेसु चउगुरु तवकालविसेसियं ॥२०६०॥ संजतिवग्गे गुरुगा, एमेव य संजतीण जतिवग्गे । णवरि संजतिवग्गे, जह जतिणं साहुवग्गम्मि ॥२०६१।। संजति-गिहत्याहिं समाणं च उसु वि भंगेसु चउगुरुगा तवकालविसिट्ठा। जहा संजयाण संजतीवग्गे मणियं एवं संजतीण संजयवग्गे वत्तव्यं, णवरं - संजतीणं गिहत्याहिं पासत्याहिं संजतीहि समाणं परिभोगविधी भणियो, जहा संजयाण साधुवग्गे भणितं तहा भणियध्वं ॥२०६१॥ “परिहरण" त्ति दारं गतं । १गा.२०७३ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy