SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ ३४४ सभाष्य-चूणिके निशीथसूत्र [सूत्र-६३ मणिविसरूवेसु सेसेसु प्रवराहपदेसु सव्वेसु सट्टाणपच्छित्तं, तिणि वारा पाउट्टिऊगं पुणरवि च उत्थवाराए जिसेविणो सट्ठाणवुड्डी वा परट्ठाणवुड्डी वा पच्छित्तस्स भवति विसंभोगो य ॥२०८२॥ स किमवि कातूणऽधवा मुहुर्म वा बादरं व अवराहं । णाउट्ट विसंभोगो, असद्दहते असंभोगो ॥२०८३॥ अहवा-एक्कसि सुहुमं बादरं वा अवराहपदं काऊण जो ण प्राउट्टत्ति सो वि विसंभोगी कज्जति, जो वा एयं उग्गमदारत्थं परूवियं ण सद्दहति सो वि असंभोगी कजति ।।२०५३॥ उग्गमे ति दारं गतं । 'इदाणि "उप्पायण-एसण" त्ति दो दारा - उप्पायणेसणासु वि, एमेव चउक्कओ पडोयारो। पुरिसाण पुरिस-इत्थिसु, इत्थीणं इत्थि-पुरिसेसु ॥२०८४॥ चउक्कमो इमो पडोयारोपुरिसा पुरिसेहिं संभोइया - अण्णसंभोतिएहि पासत्याति । अहवा- गिहत्थ प्रहाच्छंदेहि समं एक्को पडोयारो। पुरिसा इत्थियाहिं संभोतिय -अण्णसंभोतिय - गिहत्यीहि समं बितितो गमो। इत्थिया इत्थियाहिं संभोतिय - अण्णसंभोतिय - गिहत्थीहि समं तइमो पडोयारो। इत्थिया पुरिसेहि संभोतिया - संभोतिएहि सव्वेहि समं चउत्यो पडोयारो। "उप्पायण-एसण" ति अभिलावो कायव्यो। शेषं पूर्ववत् ।।२०८७॥ इदाणि "परिकरणे" ति दारं। पडिकम्मणा णाम जं उवहिं पमाणपमाणेणं संजयपाउग्गं करेति । एत्थ चत्तारि भंगा परिकम्मणे चउभंगो, कारणविधि बितिओ कारणाप्रविधी । णिक्कारणम्मि य विधी, चउत्थो णिक्कारणे अविधी ॥२०८शा कारणे विधीए परिकम्मेति ॥१॥ कारणे प्रविधीए परिकम्मेति ॥२॥ णिक्कारणे विधीए ॥३॥ णिक्कारणे प्रविधीए । दू॥२०८५॥ कारणमणुण्ण-विधिणा, सुद्धो सेसेसु मासिया तिण्णि । तवकालेहि विसिट्ठा, अंते गुरुगा य दोहिं वि ॥२०८६।। एत्थ पढमभंगो मणुण्णातो। तेण परिकम्मतो सुद्धो । सेसेहिं तिहिं भंगेहि मासलहुं तवकालविसिट्टा। अंतिमभंगे दोहिं वि गुरु ॥२०८६॥ कारणमकारणे वा, विहि अविहीए उ मासिया चउरो। संविग्गअण्णसंभोइएसु गिहिणं तु चउलहुगा ॥२०८७।। १गा० २०७३। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy