SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ मारवगाथा २०७२-२०७२ 1 पंचम उद्देशक: ३४३ देति" तं च पावज्जति । च महाछंदो प्रहाच्छंदप्पण्णवणं पण्णवेज्जा, तं गेण्हेजा, ग्रह तुहिक्को अञ्चति तो प्रण मोयणा पडियाए प्रधिकरणादि ॥२०७७॥ संजतिवग्गे चे, समणुण्णितराण णवरि सव्वासि । संकिग्गासंविग्गाण, होति णिक्कारणे गुरुगा ॥२०७८॥ जति संजतीहिं संविग्गाहिं असंविग्गाहिं वा संभोइयाहिं असंभोइयाहि वा समाणं उग्गमेण सुद्ध मसुलं वा उवषि उप्पाएति तो च उगुरुगं ॥२०७८।। एवं ताव पुरिसाण गतं । इत्थीण भण्णति एमेव संजतीण वि, संजतिवग्गे गिहत्यवग्गे य । साधम्मि एतरासु य, णवरं पुरिसेसु चउगुरुगा ॥२०७६॥ संजतीण इत्थिवग्गे जहा साधूण पुरिसवम्गे तहा वत्तव्वं । जहा साधूण इथिवग्गे तहा तेसि पुरिसवग्गे वरुव्वं । साहम्मगणातो साहू, इतरगहणातो गिहत्था, णवरं - पुरिसक्ग्गे तेसिं चउगुरुगादि ॥२.०७॥ संघाडं दाऊणं, पाउद॒तस्स एक्कतो तिण्णि । ण होति विसंभोगो, तेण परं णत्थि संभोगो ॥२०८०॥ एवं असंभोतितातियाण संघाडगं दाऊग पडिचोइसो भाउट्टो मासलहुं संमोगो य । वितियवाराए वि चोतिमो माउट्टस्स मासलहु संभोगो य । ततियवाराए वि चोतिनो प्राउट्टस्स मासलह संभोगो य: च उत्यवाराए जइ देति संघाडयं तो पच्छित्तवुड्डी मासगुरु विसंभोगो य ॥२०८०॥ सीसो पुच्छति - पच्छित्तगुड्डी कतिप्पगाग? आयरियाह पच्छित्तस्स विवडी, सरिसट्ठाणातो विसरिसे तमेव । तप्पभिती अविसुद्ध मादी संभुंजतो गुरुगा ॥२०८१॥ पच्छित्तस्स वुड्डी दुविधा – सट्ठाणवुट्ठी परट्ठाणवुड्डी य । तत्थ सट्ठाणवुड्डी तिणि वारा मासलहू चउत्पवाराए तमेव मासगुरु। एवं चउलहनो चउगुरु छल्लहुप्रो छग्गुरु । एस सट्ठाणवुड्डी। परट्ठाणवुड्डी विसरिसं - जहा मासलहुयाम्रो दोमासिय, दुमासातो तेमासितं, एवं सव्वा विसरिसा परढाणवुड्डी। तो वारा प्रमायी, ततो परतो णियमा माती प्रविसुद्धो य, सो विसंमोगी कजति । जो तं संभु जति तस्स चउगुरुगा ॥२०८१॥ एमेव सेसगाण वि, अवराहपयाणि जाव तप्पभितिं । आउट्टिऊण पुणरवि, णिसेवमाणे विसंभोगो ॥२०८२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy