SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ ૨૪૨ सभाष्य-चूणिके निशीथसूत्रे [सूत्र-६३ कितिकम्मस्स य करणे, वेयावच्चे करणेति य । समोसरण सणिसेज्जा, काए य पबंधणे ॥२०७२॥ उवहि ति दारस्स इमे छ पडिदारा - उग्गम उप्पादण एसणा य परिकम्मणा य परिहरणा। संजोय-विहि-विपत्ता, छट्ठाणा होति उवधिम्मि ॥२०७३|| तत्थ "'उग्गम" त्ति दारं अस्य व्याख्या - समणुण्णेण मणुण्णो, सहितो सुद्धोवधिग्गहे सुद्धो। अह अविसुद्धं गेहति, जेणऽविसुद्धं तमावज्जे ॥२०७४॥ संभोतितो संभोइएण समं उवहिं सोलसेहिं प्राहाकम्मतिएहिं उग्गमदोसेहिं सुखं उप्पाएति तो सुनो। .. मह भसुद्धं उप्पाएति जेण उग्गमदोसेण प्रसुदं गेण्हति तत्थ जावतिमो कम्मबंधो जं च पायच्छित्तं तं प्रावग्जति ॥२०७४। एग व दो व तिण्णि व, आउटुं तस्स होति पच्छित्तं । आउटुंते वि ततो, परेण तिण्हं विसंभोगो ॥२०७॥ संभोइमो असुद्धं गेण्हंतो चोइश्रो भणाति - "संता पडिचोयणा, मिच्छामि दुक्कडं, ण पुणो एवं करिस्सामो" एवं प्राउट्टे जमावण्णो तं पच्हितं दाउं संभोगो। एवं बितियवाराए वि, ततियवाराए वि। एवं ततियवारापो परेणं चउत्थवाराए तमेव प्रतियार सेविऊण प्राउटेतस्स वि विसंभोगो।।२०७६॥ णिक्कारणे अमणुण्णे, सुद्धासुद्धं च जो उ उग्गोवे । उवधि विसंभोगो खलु, सोथी वा कारणेसुद्धो ॥२०७६॥ णिक्कारणे अमगुण्णो अण्णसंभोतितो, तेण समाणं सुद्धं प्रसुद्धं जो उवहिं "उग्गोवेति" ति . उप्पाएति सो जति चोइतो णा उट्टति तो पढमवाराए चेव क्सिंभोगो, खलु अवधारणे, अह पाउदृति ती सोही संभोगो य, एवं तिणि वारा परतो विसंभोगो कारणे अण्णसंभोतितेण समाणं उहि उपाएंतो सुद्धो ॥२०७७॥ एवं पासत्याइएहिं गिहिहिं आहाछंदेहि य समाणं उग्गतेण सुद्ध असुद्धवा। उप्पाएंतस्स इमं पच्छित्तं -- संविग्गमण्णसंभोगिएहि पासत्थमाइ य गिहीहि । संघाडगम्मि मासो, गुरुग अहाछंद जं च ऽणं ॥२०७७॥ __ संविग्गेहि अण्णसंभोतिएहिं पासत्यातिसु गिहीसु य मासलहु पच्छित्तं । अहाच्छंदे मासगुरु, अण्णे भणंति- बउगुरु। “जं घणं" ति जं तेहिं समं मसुखं गेहीहि ति जं च हेट्ठा भणियं - "पासत्थस्स संघाडर्ग Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy