SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ पाध्यगाथा २०६१-२०७१1 पंचम उद्देशक: ३४१ अहवा - तरुणीनो वि तेसि साहूण णालबद्धा अगम्मानो, एरिसो प्राहाकम्मं वज्जिज्जति इत्थि - सागारियं ॥२०६६।। यत वम् - तम्हा सव्वाणुण्णा, सव्वनिसेहो य णत्थि समयम्मि । आय-व्ययं तुलेजा, लामाकंखि व्व वाणियो॥२०६७।। तस्म.१ कारणादेकस्य वस्तुनः सर्वथा सर्वत्र सर्वकालमनुज्ञेति न भवति, नापि प्रतिषेधः । किंतु आय व्वयं तुले यत्र बहुतर गुणप्राप्तिस्तद् भजन्ते वणिजवत् ।।२०६७॥ दव्वपडिबद्ध एवं, जावंतियमाइगासु भइतव्वा । अप्पा व अप्पकालं, व ठाउकामा ण दव्वम्मि ॥२०६८॥ एवं दव्वपडिबद्धा सेजा जावंतियमातियासु सेज्जासु अप्पबहुत्तेण भइयब्वा । जत्थ अप्पतरा दोसा तत्थ ठायत्वं । अहवा - अप्पा ते साडू अप्पं च कालं अच्छिउकामा ताहे दवपडिबद्धाए ठायंति, ण जावंतिय सु ॥२०६८॥ जे भिक्खू "णत्थि संभोगवत्तिया किरिय" ति वदतिः वदंतं वा सातिजति ।।सू०॥६३॥ नास्तीत्ययं प्रतिषेधः, 'सं" एगीभावे “भुज" पालनाभ्यवहारयोः, एकत्रभोजनं संभोगः । अहवा - समं भोगो संभोगो यथोक्तविधानेनेत्यर्थः । संभंजते वा संभोगः, संभुज्जते वा, स्वस्य वा भोगः संभोगः । एवं उवस्सग्गवसा अत्यो वत्तव्यो । "वत्तिया" प्रत्यया क्रिया कर्मवन्त्रः । जो एवं वयति भाषते तस्स मासलहुँ । एस सुत्तत्थो। इयाणि णिज्जुत्ती - संभोगपरूवणता सिरिघर-सिवपाहुडे य संभुत्ते। दसण णाण चरित्ते, तवहेउं उत्तरगुणेसु ॥२०६६।। "संभोगपरूवण" त्ति अस्य व्याख्या - ओह अभिग्गह दाणं, गहणे अणुपालणा य उववातो। संवासम्मि य छट्ठो, संभोगविधी मुणेयव्वो ॥२०७०॥ अोहदारस्स इमे बारस पडिदारा - उवहि सुत भत्त पाणे, अंजलीपग्गहेति य । दावणा य णिकाए य, अब्भुट्टाणेति यावरे ॥२०७१।। ४ २३ १ गा०२०६६। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy