SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ ३४० सभाष्य-चूणिके निशीथसूत्रे [ सूत्र-६३ आलंबणे विसुद्धे, सत्तदुगं परिहरिज्ज जतणाए । आसज्ज तु परिभोगं, जतणा पडिसेह संकमणं ॥२०६२॥ प्रालंबणं कारणं, विसुद्धे स्पष्ट कारणेत्यर्थः । सत्तदुर्ग मूलगुणा पट्ठिवंसादि सत्त, उत्तरगुणा वि वंसगादि सत्त, एते वे सत्तगा 'परिहरे" णाम परिभुजे, जयणाए पणगपरिहाणीए जदा मासलहुगादि पत्तो। कारणं पुण आसज पडिसेहिय वसहीसु परिभोगं काउकामो अप्पबहुयजयणाए पणगपरिहाणीए जाहे चउगुरु पत्तो ताहे ॥२०६२॥ इमं अप्पबहुयं - एगा मूलगुणेहिं, तु अविसुद्धा इत्थि-सारिया बितिया । तुल्लारोवणवसही, कारणे कहिं तत्थ वसितव्वं ॥२०६३॥ एगा मूलगुणेहि प्रसुद्धा, अवरा सुद्धा, णतरं - इत्थिपडिबद्धा । दोसु य चउगुरु कहिं ठामो॥२०६३॥ एत्थ भण्णति - कम्मपसंगऽणवत्था, अणुण्णदोसा य ते समतीता। . सतिकरणभुत्तऽभुत्ते, संकातियरी यऽणेगविधा ॥२०६४॥ प्राहाकम्मियसेज्जपरिभोगे प्राहाकम्मे पसंगो कतो भवति - परि मुंजति त्ति पुणो पुणो करेति । एवं प्रसंगः । एगेण आयरिएण एगा प्राहाकम्मा सेज्जा परिभुत्ता, अण्णे वि परि जति ति प्रणवत्था कता भवति । परिभुंजतेण य पाणिवहे अणुण्णा कया भवति । एते उक्ता दोषाः । एतेषां प्रति अतिक्रान्ता भवन्ति । इतरी णाम इत्थीपडिबद्धा । ताहे भुत्तमोगीण सतिकरणं अभुत्तभोगीण कोउग्र, पडिगमणादी दोसा, गिहीण य संका । एते एतट्ठिया णूणं पडिसेवंति । संकिते था। णिस्संकिए मूलं । इत्थिसागारिए एवं अणेगे दोसा भवन्ति । तम्हा आहाकम्माए ठायंति ॥२०६४॥ अथवा गुरुस्स दोसा, कम्मे इतरी य होति सव्वसिं । जइणो तवो वणवासे, वसंति लोए य परिवातो ॥२०६॥ प्राहाकम्मवसहीए गुरुस्स चेव पश्छित्तं, ण सेसाणं । जतो भणितं "कस्सेयं पच्छितं ? गणिणो"। इतरीए इत्थिसागारियाए सव्वसाहूण सति करणादिया दोसा, लोगे य परिवातो “साहु तवोवणे वसंति" अतिशयवचनं ॥२०६५।। अधवा पुरिसाइण्णा, णातायारे य भीयपरिसा य । बालासु य वुड्डासु य, नातीसु य वजइ कम्मं ॥२०६६।। जा इत्थिसागारिया सा पुरिसाइण्णा पुरिसबहुला इत्यर्थः । ते वि पुरिसा णाताचारा सीलवंता, इत्थियानो वि सीलवंतीमो भीयपरिसा य ते पुरिसा । अहवा - ताो इत्थियानो बाला, अप्पत्त - जोव्वणा । अहवा - भतीववुड्ढा । . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy