SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ ३३६ सभाष्य-चूर्णिके निशीथसूत्रे कारणे सपाहुडियाए वसंतो पढमभंगे वसति । सेसेसु वि भंगेसु वसंतस्स इमा जयणा जतंति || २०४१ ॥ दोसा । तं वेलं सारवंती, पाहुडिया - कारणं व पुच्छति । मोचून चरिमभंगं, जयंति एमेव सेसेसु || २०४१ ॥ जं वेलं पाहुडिया कज्जति तं वेलं उवकरणं सार्खेति । ग्रहवा - पाहुडियाकारगं पुरिसं पुच्छंति कं वेलं काहिसि चरिमभंगं मोतुं सेसमनेसु एवं - चरिमे वि होइ जयणा, वसंति आउत्तउवहिनो पिच्चं । दक्खे य वसतिपाले, ठवंति थेरे पुणित्थीसु ॥२०४२॥ चरिमे विइमा जयणा - णिज्वं भाउता उवहीए मच्छंति, दक्खे य वसहिपाले ठवंति, प्रणित्वीसु वा पुरिसेसु ति तरुणे वसहिपाले ठवेति, मह इत्यीम्रो येरे ठवेंति ॥२०४२॥ देसम्म बायरा ते, सुत्तचित्रात उणिवतती एत्थं । सव्वम्मिय सुहुमाए, तं सेवंतम्मि आणादी ॥२०४३ ॥ बादराए देसे मुहुमाए सव्वे एत्य सुत्तणिवातो भवति भाषातिया य दोसा, सेसं विकोवणट्ठा भणियं । २०४३ ॥ सोमोरिए, रायदुट्टे भए व गेलने । अद्धाण रोहए वा, जतणाए कप्पती वसितुं ॥२०४४ ॥ पूर्ववत् । जे भिक्खू सपरिकम्मं सेज्जं अणुष्पविसर, अणुप्यविसंतं वा सातिअति ॥सू०||६२|| सह परिकम्मेण सपरिकम्मा, मूलगुणउत्तरपरिकर्म यस्यास्तीत्यर्थः; तस्स मासल भावाइवा य [ सूत्र- ६२ सपरिकम्मा सेज्जा दुविहा । एक्केक्का पुण सत्तविहा ॥। २०४५ ॥ इमे मूलगुणा सत सपरिकम्मा सेज्जा, मूलगुणे चैव उत्तरगुणे य । एक्केक्का वि य एतो, सतविहा होइ मायव्वा || २०४५ || Jain Education International १ गा० १४३ । २ गा० १४२ । पट्टीवंसो दो धारणाओ चचारि मूलवेलीश्र । मूलगुण- सपरिकम्मा, एसा सेज्जा उ णायव्वा ॥२०४६॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy