SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा २०३० - २०४० ] कालतो इमा छिण्णां - मासे पक्खे दसरात य पणए य एगदिवसे य । वाघातिमपाहुडिया, होति पवाता णिवाता य ॥। २०३५॥ पंचम उददेशक: छिण्णकाले णिव्वाघातिमा इमा मासंते पवखते दसराते पणए एगदिवसे एगंतरातो निरंतरा वा दिने दिने एसा दिया | प्रछिण्णा पुण जति कम्मि ( कस्मिचित्) ३ दिवसे ? काए वेलाए ? जा सुत्तत्थपोरिसिवेलासु पाहुडिय कज्जति सा वाघातिमा । २०३५॥ इ पुव्वण्हे वरण्हे, सूरम्मि अणुग्गते व अत्थमिए । मज्हे इय वसती, सेसं कालं पडिकुट्ठा ॥२०३६॥ पुन्हे जा अणुग्गते सूरिए, अवरहे जा प्रत्थमिए सूरिए, मज्झरहे कालवेलाए प्रत्यपोरिसि उट्ठियाणे | एतेसु कालेसु जा पाहुडिया कज्जति सा श्रव्वाघातिमा । सेसं कालं पडिकुट्ठा ॥२०३६ ॥ पुरिसा, पाहुडिया कार ति निद्दिट्ठो । सेसा तु णिद्दिट्ठा, पाहुडिया होति गायव्वा || २०३७|| जातय-ग्रहणं स्त्रीपुंनपुंसक प्रदर्शनार्थम् ॥। २०३७॥ मासस्य । क्रियते सा इमेण कारणेण णिव्वाघातिमा भवति काऊण मासकप्पं, वयंति जा कीरते उ मासस्स सा खलु व्त्रिाघाता, तं वेलाऽऽरेण णिताणं ||२०३८ || काए पाहुडियाए पतिट्ठा मासकप्पं का ऊण पाहुडियकरणकालातो श्रारेण गिगच्छमाणाण णिव्वाघाता भवति ॥२०३८॥ "पवाय णिवाता य" त्ति अस्य व्याख्या - रह गिम्हकरणे, पवाय सा जेण णासयति घम्मं । पुत्रहे जा सिसिरे, णिव्वात शिवाय सा रतिं || २०३६॥ Jain Education International ३३५ -- गिम्हकाले प्रवरण्हे उवलेवणकारणेण सीतत्वात् धर्मं नाशयति यतस्तस्मात् प्रवाता। शिशिर काले पुत्र्वण्हे उवलेवणकारणेण सव्वदिणेण 'णिव्वात" ति उव्वाणा सा रात्री निवाता भवति, व्यपगतनेहत्वा " ॥२०३६ ॥ पुव्वण्हमपट्ठविते, अवरहे उट्ठितेसु य पसत्था । मज्झण्ण- णिग्गएसु य, मंडलि सुत पेह वाघातो ॥२०४० ॥ पुव्वहे पविते श्रणुग्गए सूरिए अपट्ठविते सज्झते, प्रवरण्ह उट्टितेसु, मञ्भण्हे भिक्ख-गिते, या सत्याओ जेण सुयभोयणमंडलीए उवकरणपेहणाए य अव्वाषायकरा, शेषकालं व्याघातकरा इत्यर्थः । सम्हा एयहोसपरिहरणत्थं प्रपाहुडियाए वसहीए वसियव्वं । || २०४०|| For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy