SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ ३३४ समाष्य-चूणिके निशीथसूत्र [ मूत्र-६१ अहवा- कोई सड्डी अण्णघरं अप्पणो अट्ठाते काउकामो जेट्टमासे, तत्थ हवणं रहजत्ता वा वसाहमासे भविसति, ताहे चितेति - प्रणागयं करेमि जेग तत्थ साहुणो चिट्ठति । एस प्रोसक्कणा साहुं पडुच्च ।।२०२६॥ एमेव य हाणादिसु, सीतलकज्जट्ठ कोइ उस्सक्के । मंगलबुद्धी सो पुण, गतेसु तहियं वसितुकामो॥२०३०॥ एमेव कोति सड्डो सीयकाले काउकामो चितेति - वसाहमासे इह ण्हवणं तत्य य साहुसमागमो भविस्सति, तं च तदा णवधरं साहूण सीयलं भविस्सति तम्हा हवणकालासण्णमेव करिस्सामि एवं साहवो पड्डच्च उसक्कणा । सो पुण मोसक्कणं अहीसक्कणं वा करेति मंगलबुद्धीए, पुव्वं साहको परिभुजतु त्ति तेसु य साहुसु गतेसु तम्मि य घरे पप्पणा वसिरसं ति, एयं वा पडुच्चकरणं ॥२०३०॥ बातर - पाहुडिता गता। इदाणि सुहुमा - सम्मज्जण वरिसीयण, उबलेवण पुप्फदीवए चेव । ओसक्कण उसक्कण, देसे सव्वे य णायव्वा ॥२०३१॥ सम्मजण त्ति पमजणं, उदगेण वरिसण प्रावरिसणं, छवणमट्टियाए लिंपणं उवलेवणं, पुप्फोवयारपदाणं, दीवग-पजालणं वा, एते - पुन्बमप्पणो कजमाणे चेव । णवरं - साघवो पडुच प्रोसक्कणं उस्सरकणं वा। एतेसि पि करणं देसे सव्वे वा ॥२०३१।। इमं प्रोसक्कास्सक्कविहाणं - जाव ण मंडलिवेला, ताव पमज्जार नि ओसरका। उडेति ताव पडिउं, उस्सकणमेन सव्वत्थ ॥२०३२॥ एवं सव्वत्थ भावरिसणाइएसु वि ॥२०३२।। इमं पच्छित्तं - सव्वम्मि उ चउलहुगा, देसम्मि य बादरा य मासो तु । सम्मि मासियं तू , देसे भिण्णो उ सुहुमाए ।॥२०३३॥ विद्धसणातिएमु पंचमु वि सम्वे चउलहुगा, देसे मासलहुं । सम्मजणातिएसु पंचमु वि मासलहुं सव्वे, देमे भिण्णमासो ॥२०३३॥ सा पुण सुहुमा पाहुडिया कालतो - छिण्णमछिण्णाकाले, पुणो य णियया य अणियया चेव । णिद्दिट्टमणिहिट्ठा, पाहुडिया अट्ठभंगा उ ॥२०३४॥ जीसे उवलेवणादि- परिछिणो काले कजति सा छिण्णा, इतरा अछिण्णा, छिणकाले जा अवम्म कजति सा णियया, इतरा भणियता, पुरिसो पाहुडियकारगो इंददनादि - णिहिट्ठो, गामेण अणुवलक्खिनो प्रणिहिट्ठो । छिण्ण -णियय - गिद्दिव, एतेसु तिमु वि पदेमु अट्ठभंगा कायना ।।२०३४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy