SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा २०४१-२०५०] पंचम उददेशकः इमे उत्तरगुणेसु मूलगुणा सत्त - वंसग कडणोक्कंपण, छावण लेवण दुवारभूमी य। सप्परिकम्मा सेज्जा, एसा मूलुत्तरगुणेसु ॥२०४७॥ वंस इति दंडगो, प्राकडणं कुड्डकरणं, दंडगोवरि प्रोलवणं उक्कंपणं, दब्भातिणा छायणं, कुड्डाण ले वणं, बृहदल्पकरणं दुवारस्स, विसमाए समीकरणं भूकर्म, एसा सपरिकम्मा। उत्तरगुणेसु एते मूलगुणा इत्यर्थः ।।२०४७॥ इमे उत्तरोत्तरगुणा विसोहिकोडिट्ठिया वसहीए उवधायकरा । दूमिय धूमिय वासिय, उज्जोवित बलिकडा अवत्ता य । सित्ता मम्मट्ठा वि य, विसोहिकोडी कया वसही ॥२०४८॥ दमियं उल्लोइयं, दुग्गंधाए धूवाइणा धूवियं, दुग्गंधाए चेव पडिवासिणा वासाणं, रयणप्पदीवादिणा उज्जोवितं, कूरातिणा बलिकरणं, छगणमट्टियाए पाणिएण य अवत्ता, उदगेण केवलेण सित्ता, बहकाराणा सम्मट्ठा प्रमाजिता ।।२०४८।। इमं पच्छित्तं - अप्फासुएण देसे, सव्वे वा दूमितादि चउलहुआ। अफासु धूमजोती, देसे वि तहिं भवे लहुगा ॥२०४६॥ दुमियाइ - सत्तसु पदेसु अफासुरण देसे सव्वे वा चउलहुअं, धूवजोती णियमादेव अफासुयं, एतेसु देसे वि च उलहुग्रं ॥२०४६॥ सेसेसु फासुएणं, देसे लहु सव्वहिं भवे लहुगा । सम्मज्जण साह कुसादिछिण्णमेनं तु सच्चित्तं ॥२०५०॥ सेसेसु पंचसु पएसु फासुरण देसे मासलहुं सहिं चउलहुगा । सम्मज्जणं सचित्तेणं कहं भवति ? भणति - सचित्तेण कुसादिणा छिण्णमेत्तेण संभवति ।।२०५०॥ वसधीए मूलुत्तरगुणसंभवे चउक्कभंगो भण्णति । मूलुत्तरे चतुभंगो, पढमे बितिए य गुरुदुग-सविसेसा । ततियम्मि होति भयणा, अत्तट्टकडे चरिमसुद्धो ॥२०५१॥ पढमो - मूलगुणेसु प्रसुद्धो, उत्तरगुणेसु असुद्धो। चितितो – मूलगुणेसु असुद्धो, उत्तरगुणेसु सुद्धो । ततियो - उत्तरगुणेसु असुद्धो, मूलगुणेसु सुद्धो। चरिमो - दोसु वि सुद्धो।। पढमभंगे चउगुरु तवकालविसिटुं । बितिए तं चेव तवविसिटुं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy