SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ ३२६ मापमावा २००४-२०११] पंचम उद्देशकः अहवा - महापडिवत्तीए एतेसि अपडिपुग्गलं णाम दारिद्दता ताहे नहुजणमझे पंता भौमासंति पसि पि दिज्जमाणे णिवारेंति, अंतरायदोसा ॥२००६॥ असिवे प्रोमोयरिए, रायदुढे भए व गेलण्णे । अद्धाण रोहए वा, जतणा गहणं तु गीयत्थे ॥२००७॥ जयणाए गोयत्यो गहणं करेति ॥२००७॥ सा इमा जयणा - पुव्वपक्ते गहणं, उक्खित्तपरंपरे य अणमिहडे । चुल्लीपदेसरसवति, परिमलिते रुक्खदड्रादी ॥२००८॥ णवग - गिवेसे पुल्वपव्वत्तपरिवेसणाए गेहति मा पवत्तणे दोसो भविस्सति । जं पुबुक्खित्तं परंपरगिक्सित्तं च तं गेहति सट्ठाणटुं, नो अभिहडं । चुल्लिपदेसे विद्धन्थो पुढविकामो तत्थ गेण्हंति, भत्तरसवइपएसे जं वा गोरुगमादीहि परिमलियं ठाणं तत्येव गेण्हंति, रुक्खो वा जत्थ दड्ढो, प्रादिसद्दातो गोमुत्तिगादिसु ॥२००८॥ जे भिक्खू नवग-निवसंसि वा अयागरंसि वा तंबागरंसि वा तउआगरंसि वा सीसागरंसि वा हिरण्णागरंसि वा सुवण्णागरंसि वा रयणागरंसि वा वइरागरंसि वा अणप्पविसित्ता असणं वा पाणं वा खाइमं वा साइमं वा पडिग्गाहेइ पडिग्गाहेंतं वा सातिज्जति ॥सू०॥३॥ प्रयं लोह, तं जत्य उप्पज्जति सो प्रयागरो, तवु, तब, सीसगं, हिरण्यं रुप्पयं, सुवष्ण, वइरं रत्न विशेषः पाषाणकः तत्य जो गेहति तस्स मासलहुं, प्राणादिया दोसा। अयमाइ आगरा खलु, जत्तियमेत्ता य आहिया सुत्ते । तेस असणादीणि, गेण्हंताऽऽणादिणो दोसा ॥२००६।। मंगलममंगले वा, पवत्तण णिवत्तणे य थिरमथिरे । दोसा णिव्विसमाणे, इमे य दोसा णिविट्ठम्मि ॥२०१०॥ पूर्ववत् । इमे य दोसा णिविटे पुढवि-समरक्ख-हरिते, सचित्ते मीसए हिए संका। सयमेव कोइ गिण्हति, तणीसाए अहव अण्णे ।।२०११।। गावग - णिवेसे असत्योवहता सचितपुढवी। अहवा - धाउ - मट्टिता खता ताए हत्था खरंटिता, ससरक्खेण वा हत्येण देज्ज, णवग - णिवेसे वा करियसभवो, सचित्तमीसस्स । तत्थ अण्णण सुवण्णातिते हरिते साहू संकिज्जति । ग्रहवा - कोइ मंजतो लुद्धो उणिवखमिउकामो सयमेव गेण्हति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy