SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा १६८२ - १६६१ ] पंचम उद्देशकः पुव्वद्धं गतार्थं । असंविग्गभाविता ते मगा । हरिणदिट्ठतेण अकप्पियं देति । श्रगाढमिच्छादिट्ठी विसंवादेति, हीलं वा करेति, तेण तेसु पढमं ण ण्हति ।। १९८६ ।। एतेसु पढमं हति - संविग्ग - भावितेसु अणगाठेसुं जतंति पणगादी | उवएसो संघाडग, पुव्वगहितं तु अण्णे || १६८७|| संविभाविते सुद्ध, तेसु प्रसति प्रणागाढमिच्छेसु सुद्धं, तेसु श्रसति प्रसंविग्गभावितेसु सुद्धं । ते सति प्रणागाढभावितेसु सुद्धं, तेसु असति श्रणसं मोतियो वदिट्ठकुलेसु मम्गंति सुद्धं असति, अण्णसं भोतियसंघाडण सुद्धं, असति " अष्णेतुं" ति अण्णसंभोतितेसु जं पुत्रोवग्गहियं सुद्ध || १६८१|| अण्णसंभोति तेसु उक्तोप्यर्थः पुनरुच्यते विशेषज्ञापनार्थम् । उवएसो संघाडग, तेसि सङ्काइ पुत्र्वगाहियं तु । अहिणव-पुराण सुद्धे, उत्तरमूले सयं वा वि || १६८८॥ संभो तितेसुं उवदेससंघ डगविधि जाहे अइक्कतो ताहे अण्णसंभोतिएसुं पुण्योगहियं सयट्ठाए उत्तरमूलगुणेसु सुद्धं, तं प्रहिणवं पुराणं वा, पुव्वं ग्रहिणवं गेव्हंति, पच्छा पुराणं । "जतंति पणगाइ" ति ततो पच्छा पणगपरि हाणीए जति जाहे मासलहुं पत्ता त हे पासत्यातिसु ।।१६८८।। उarसो संघाडग, पुव्वग्गहितं च णितियमादीणि 1 अभिणव- पुराण सुद्ध, पुव्वमभुत्तं ततो भुतं ॥१६८६|| अस्यैवार्थस्य विशेषज्ञापनार्थ पुनरप्याह ३२५ गितियाततेसु उवदिट्ठघरेसु मग्गति । श्रसति णितिगातिसंघाडगेण उप्पाएंति । श्रसति तेसु चेव णितियातिए जं पुव्वोगहितं सुद्धं णवं अपरिभुक्तं तं गेण्हति । तस्सासति तेसु चैव जं तं पुन्वोगहितं । पुराणं परिभूतं गेहति ॥ १६८६ ॥ उत्तरमूले सुद्ध, वग-पुराणे चउक्कभयणेवं । परिकम्मण - परिभोगे, ण होंति दोसा अभिणवम्मि || १६६० ॥ Jain Education International मूलगुण- उत्तरगुणेसु सुद्धं एवं अपरिभुत्तं, पच्छा एत्थ चैव पुराणं अपरिभुतं, पच्छा एत्थ चेत्र णवं परिभूतं पच्छा एत्थ चेव पुराणं परिभुत्तं । एवं त्रितियाति विकल्पेसु वि चउरो भंगा भणितव्वा । कम्हा वं पुव्वं ? अत्र कारणमाह "परिकम्मण" पच्छद्धं । ण परिकम्मणदोसो, सुगंधवासियाविधि - परिभोगदोसा य ण भवति ।। १६६०। सतीय लिंगकरणं, पण्णत्रणट्टा सयं व गहणड्डा | गाढकारणम्मी, जहेब हंसादिणं गहणं ॥ १६६१ ॥ - सहा असति उवकरणस्स सक्काति परलिंगकरणं वज्जति, तेण लिंगेण उवासगाति पण्ण विज्जति, तल्लिंगट्टितेहि वा उवकरणं घेप्पति, अण्णहाण लब्भति । सव्वहा अभावे जहेव हंसतेल्लादियाण गहणं दिट्ठ उवकरणस्स वि तहेव । For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy