SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ ३२४ सभाष्य-चूणिके निशीथसूत्रे [ सूत्र-२४ पल्लि-पडिसत्थाण वा प्रभावे - खंडे पत्ते तह दब्म-चीवर तह य हत्थ-पिहणं तु । अद्धाण-विवित्ताणं, आगाहं सेस ऽणागाहं ॥१६८२॥ चर्मखण्डं, शाकादिपत्रं, दन्भं, चीरं, घणं गुप्फति, जहा मग्गपालीए । सव्वाभावे गुज्झदेसो हत्येण पिहिज्जति, एस संजतीए विधी, संजतिमीसेसु वा । एगागियाण संजयाणं इच्छाए तम्मि विहाणे अद्धाणे विवित्ताण प्रागाढं कारणं, सेसं अद्धाणं तम्मि उवकरशाभावे अणागाई " भण्णति, सेसं वा झामिताइ ते प्रणागढः ।। १६८२॥ असति विहि-णिग्गता, खुड्गादि पेमंति चउसु बग्गेसु । अप्पाहेति वऽगारं, साधु च वियारमादिगतं ॥१९८३॥ असति त्ति पडिसत्थपल्लिमाइसु, अभावे उब करणस्स, अदाणातो णिग्गता खुडगं पेसति । चउसु वग्गेसु - संजति संजय सावग साविगाण य, एतेसिं चेव चउण्ह वगाण अप्पाहेति । महाभद्दगाण वा खुडगाभावे वियारमातिगयं साधु भणंति - मुसियामो चीरे णीणेह । एत्य संजया सड्ढगा य संजयाण हत्थाहत्थिं, संजती सढिका य संजतीण देंति हत्थाहत्थिं ॥१९८३॥ जत्थ संजतीतो संजताण देंति, संजता वा संजतीणं तत्थिमा विही - खुड्डी थेराणप्पे, आलोगितरी ठवेत्तु पविसति । ते वि य घेत्तुमतिगता, समणुण्णजहे जयंतेवं ॥१९८४॥ खुड्डीणं असति इतरा तरुणी मज्झिमी साहु पालोइए उवकरणं ठवित्त पविसति । ते साधू तं उवकरणं परिहेत्ता गामं पविसंति । समणुण्णा संभोइया तेसु विरहिए एवं जयंति ।।१९८४ । यथा वक्ष्यति - अद्धाण-णिग्गतादी, संविग्गा दुविध सण्णि असण्णी । संजति एसणमादी, असंविग्गा दोण्णि वी वग्गा ॥१९८५॥ जे अद्धाणणिग्गता मुसिता प्रादिसद्दातो अणिग्गता वा जे विसूरंति ते वक्खमाणविहाणेण जयंति । संविग्गा दुविहा-संभोतिता अण्णसंभोइया य । सण्णी दुविधा-संविग्गभाविया असंविग्मभाविया य । असणी दुविधा- अागाढ-मिच्छदिट्ठी प्रणागाढ मिच्छट्टिी य। उज्जमंतसंजतीसु विकप्पो गस्थि । दोष्णि वग्गा - साहुवग्गो साहुणिवग्गो य पुणो। एक्केको दुविधो कज्जति - संविग्गपक्खिनो प्रसंविग्गपक्खियो य ॥१९८५।। "'संण्णि - असण्णि" त्ति अस्य व्याख्या संविग्गेतरभाविय, सण्णी मिच्छो तु गाहऽणागाहे । असंविग्ग-मिगाहरणं, अभिगह-मिच्छेसु विसं हीला ॥१६८६॥ १ गा० १६८५. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy