________________
३२४ सभाष्य-चूणिके निशीथसूत्रे
[ सूत्र-२४ पल्लि-पडिसत्थाण वा प्रभावे -
खंडे पत्ते तह दब्म-चीवर तह य हत्थ-पिहणं तु ।
अद्धाण-विवित्ताणं, आगाहं सेस ऽणागाहं ॥१६८२॥
चर्मखण्डं, शाकादिपत्रं, दन्भं, चीरं, घणं गुप्फति, जहा मग्गपालीए । सव्वाभावे गुज्झदेसो हत्येण पिहिज्जति, एस संजतीए विधी, संजतिमीसेसु वा । एगागियाण संजयाणं इच्छाए तम्मि विहाणे अद्धाणे विवित्ताण प्रागाढं कारणं, सेसं अद्धाणं तम्मि उवकरशाभावे अणागाई " भण्णति, सेसं वा झामिताइ ते प्रणागढः ।। १६८२॥
असति विहि-णिग्गता, खुड्गादि पेमंति चउसु बग्गेसु ।
अप्पाहेति वऽगारं, साधु च वियारमादिगतं ॥१९८३॥ असति त्ति पडिसत्थपल्लिमाइसु, अभावे उब करणस्स, अदाणातो णिग्गता खुडगं पेसति । चउसु वग्गेसु - संजति संजय सावग साविगाण य, एतेसिं चेव चउण्ह वगाण अप्पाहेति । महाभद्दगाण वा खुडगाभावे वियारमातिगयं साधु भणंति - मुसियामो चीरे णीणेह । एत्य संजया सड्ढगा य संजयाण हत्थाहत्थिं, संजती सढिका य संजतीण देंति हत्थाहत्थिं ॥१९८३॥ जत्थ संजतीतो संजताण देंति, संजता वा संजतीणं तत्थिमा विही -
खुड्डी थेराणप्पे, आलोगितरी ठवेत्तु पविसति ।
ते वि य घेत्तुमतिगता, समणुण्णजहे जयंतेवं ॥१९८४॥
खुड्डीणं असति इतरा तरुणी मज्झिमी साहु पालोइए उवकरणं ठवित्त पविसति । ते साधू तं उवकरणं परिहेत्ता गामं पविसंति । समणुण्णा संभोइया तेसु विरहिए एवं जयंति ।।१९८४ । यथा वक्ष्यति -
अद्धाण-णिग्गतादी, संविग्गा दुविध सण्णि असण्णी ।
संजति एसणमादी, असंविग्गा दोण्णि वी वग्गा ॥१९८५॥ जे अद्धाणणिग्गता मुसिता प्रादिसद्दातो अणिग्गता वा जे विसूरंति ते वक्खमाणविहाणेण जयंति । संविग्गा दुविहा-संभोतिता अण्णसंभोइया य । सण्णी दुविधा-संविग्गभाविया असंविग्मभाविया य । असणी दुविधा- अागाढ-मिच्छदिट्ठी प्रणागाढ मिच्छट्टिी य। उज्जमंतसंजतीसु विकप्पो गस्थि । दोष्णि वग्गा - साहुवग्गो साहुणिवग्गो य पुणो। एक्केको दुविधो कज्जति - संविग्गपक्खिनो प्रसंविग्गपक्खियो य ॥१९८५।। "'संण्णि - असण्णि" त्ति अस्य व्याख्या
संविग्गेतरभाविय, सण्णी मिच्छो तु गाहऽणागाहे । असंविग्ग-मिगाहरणं, अभिगह-मिच्छेसु विसं हीला ॥१६८६॥
१ गा० १६८५.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org