SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ सभाष्य- चूर्णिके निशीथसूत्रे [ सूत्र २५-३० अधवा - हंसो तेणगी, जहां हंसो गहणं करेति कज्जति, तहावि प्रसति सुत्तं जाएता तुणावेति । सति सुत्तं जाएता अप्पसागारिए तंतु काएति । कारणा प्रसति दीहमुत्तयं पि करेति || १६६१ ॥ सेडुग रूते पिंजिय, पेलुग्गहणे य लहुग दप्पेणं । तत्रकाले विसिट्ठा, कारणे अकमेण ते चैव ॥ १६६२॥ ३२६ सेडुमो कप्पासो, रू उट्टियं रूपता पिंजियं तमेव वलितं पेलू भण्णति । एतेसि दप्पतो महणे चहुं तवकालविसिदूं । कारणे पुव्वं पेलू, पच्छा रुतं पच्छा सेडुम्रो । उक्कमगहणे चउलहु ॥१६६२॥ एवं - कडजोगि एकगोवा, असतीए गालबद्ध - सहितो वा । णिष्फाते उवगरणं, उभय पक्खस्स पाउग्गं ॥१६६३॥ कडजोगी गीतत्यो जेण वा गिवासे कत्तियं तंतुकातितं वा सो कडजोगी, एक्कश्रो उवकरणं उप्पाएति, एरिसम्म ग्रसती बालबद्ध संजती - सहियो उभयपक्खस्स पाओग्गं उवकरणं उप्पाएति ।।१६६३।। गीते विगिंचे, जह लाभं सुलभ-उवधि- खेत्तेसुः । पच्छित्तं च वहंती, अलाभे तं चैव धारेंति ॥ १६६४ ॥ गीतवतिमिस्सा सुलभ उवधिवेत्तेसु गता श्रष्णोवकरणे लब्भमाणे पुण्त्रोत्रकरणं जहालाभं विकिंचिति, अहालहूगं च पच्दिनं वहति श्रगीयपच्चयणिमित्तं प्रणस्स प्रभावे तं चैव धरेंति । ग्रह सव्वे गीयत्था तामिलभमाणे जं ग्राहाकम्मकडं त्रिधीए उत्पाइयं तं परिच्चयंति वाण वा इच्छेत्यर्थः ॥ १६४॥ एसेव गमो नियमा, सेसेसु पदेसु होइ णायव्वो । भामितमादी, पुत्रे अवरम्मि य पदम्मि || १६६५|| कंठा जे भिक्खू सचिनाई दारु-दंडानि वा वेलु-दंडाणि वा वेत दंडाणि वा करेड़, करें वा सातज्जति ॥ मू०||२५|| जे भिक्खू सचित्तारं दारु-दंडाग वा बेलु-दंडाणि वा वेत दंडाणि वा धरेड, धरेतं वा सातिज्जति || मू०||२६|| सचित्ता जीवसहिता, वेणू वंसो, वेत्तो वि वंसभेप्रो चेत्र, दारु सीसवादिकरणं । परहस्ताद् ग्रहण मित्यर्थः । ग्रहणादुत्तरकालं अपरिभोगेण धरणमित्यर्थः । सच्चित्तमीसगे वा, जे भिक्खू दंडए करें धरे वा । सो आणा अणवत्थं, मिच्छत्त-विरावणं पावे || १६६६ || सयमेव छेदणम्मी, जीवा दिट्ठे परेण उड्डाहो । परछिण्ण मीमदोसा, भारेण विराहणा दुविधा || १६६७॥ मयं छेणे जीवोवघातो, परेण दिट्ठे उड्डाहो भवति । पछि वि मोसवणस्सति त्ति जीवोवघोता भवति सार्द्रत्वाच्च । गुरु: गुरुत्वादात्मसंयोगातः ॥१६७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy