SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ ३२२ सभाष्य-चूणिके निशीथसूत्रे [ मूत्र - २४ "मग्गंति" अस्य व्याख्या - जइ देत ऽजाइया जा, इयत्ति न वि देंति लहुग-गुरुगा य । सागारदाण गमणं, गहणं तस्सेव ण ऽण्णस्स ।।१६७२।। साहू प्रजातिता गिहीहिं जति ताण चीरे देति तो चउलहुं । अह जातिता ण देति तो च उगुरुगं । अदिण्णे उड्डाहं, पदोसं वा करेज्ज । "सागारं" पडिहारियं देंति, जस्स तं चीरं दिण्णं सो जति अण्णण पहेण गच्छति साधूण वि ततो गमणं चोरट्ठा, जाहे प्रद्धाणातो विणिग्गतो तस्समीवातो साधू तमेव चीरं गेहति, णो अण्णं ॥१६७२॥ • "जयणादाणं" इमं। दंड-पडिहार-वज्जं. चोल-पडल-पत्तबंध-वज्जं च । परिजुण्णाणं दाणं, उड्डाह पदोस रक्खट्ठा ॥१६७३॥ महंता जुण्ण कंबली सरडिता डंडपरिहारो भण्णति । डंडपरिहारो, चोलपट्टो, पडला, पनगबंधो एते ण दिति । अवसेसा पडिजुण्णा दिजंति - उड्डाह - पदोस - रक्खट्ठा ॥१६७३॥ "3छिण्णं पि हु कप्पते घेत्तु" तमेव, अविसद्दातो - धोतस्स व रत्तस्स व, अण्णस्स व गेण्हणम्मि चउलहुगा । तं चेव घेत्तु धोतं, परिभुजे जुण्णमुज्झे वा ॥१६७४॥ जति तेण गिहत्येण धोरं रत्तं वा अण्णहा वा प्रसाहपापोग्गं कतं ति ण गेहाति तो चउलहुगा, प्रतो तमेव घेत्तुं धोतं साधुपापोग्गं काउं परिभुजति, अतिजुणं वा उज्झति ॥१९७४॥ पढमो भंगो गतो। इदाणि बितियभंगो । तत्थ पुणो चउभंगो संभवति - संजतीतो विवित्ता, णो संजता। णो संजतीयो विवित्ता, संजता । संजतीतो संजता विवित्ता। णो संजतीनो णो संजता विवित्ता । सट्ठाणे अणुकंपा, संजति पडिसारिते णिसड्ढे य । असती तदुभए वा, जतणा पडिसत्थमादीसु ॥१६७॥ जत्थ संजता गिही य उद्ढा ण संजतीमो तत्य संजतीण सट्टाणं साहू ते प्रणुकंपियवा तेष दातव्यमित्यर्थः । साहूहिं संजतिसंतियं पाडिहारियं घेत्तव्वं ।। जत्थ संजतीनो गिहत्था य उद्ढा ण संजता तत्थ साधूगं मंजतीतो सट्ठाणं तासां दातव्यम् । तोमि पुण देंतेहि णिसटुं णिद्देज्जं दातव्यं । तदुभयं साधु साधुणीग्रो य । तेसिं असतीते जयणाए पडिसत्थमादिएमु मगंति ॥१९७५।। ण विवित्ता जत्थ मुणी, समणी य गिही य तत्थ उद्द्वा । सट्ठाणऽणुकंपतहिं, समणुण्णितरेसु वि तहेव ॥१६७६॥ १ गा० १६७०।२ गा० १९७१।३ गा० १६७१ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy