SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा १९६४ - १६७२ ] "श्रद्धा" त्ति दारं । चोदगाह - द्वाणं किं दार गाहा गम्मति ? आयरियाह- सुणेहि - तं सुभिक्खं । पंचम उद्देशकः उद्दद्दरे सुभिक्खे, श्रद्धाण पवज्जणा तु दप्पेणं । लहुया पुण सुद्धपदे, जं वा आवज्जती तत्थ ॥१६६८|| दुविधा दरा वष्णदरा य पोट्टदरा य, ते उद्धं पुरेंति जत्थ तं उद्दद्दरं । जत्य पुण सुलभं भिक्सं कारणेण गच्छेबा उद्दद्दगहणातो ण सुभिक्खं गहियं ? आयरिय ग्राह - भो । कुत: ? चउभंगसंभवात् । उद्दद्दरं, सुभिक्खं । जो उद्दद्दरं, सुभिक्खं । उद्दद्दरं, णो सुभिक्सं । जो उद्दद्दरं, जो सुभिक्खं । पढम-तइयमंगेसु जो प्रद्धानं दप्पेण परिवज्जति तस्स चउलहूयं । सुद्धपदे ग्रह आय- -संजमवि राहणं कि चि श्रावज्जति तो उष्णिफणं भवति ॥१६६८ ।। मागट्ट दंसणट्टा, चरितट्ठा एवमादि गंतव्वं । उवगरणपुव्वपडिलेहिएण सत्येण जयणाए || १६६६॥ ३२१ पानादि - कारणेहि बता गम्मति तता अद्धाणोवकरणोग्गाहितेष पडिलेहितेण सत्येण सुद्धेण जयणाए गंतव्वं । एसा गाहा उरि सवित्रा वणिज्जेहिति ॥१६६६॥ सत्ये वि वच्चमाणे, अस्संजत-संजते तदुभए य । मग्गंते जयणदाणं, छिष्णं पि हु कप्पती घेतु ॥१६७० ॥ बाषाति - कारणेहि गम्ममाणे अंतरा तेषा भवंति, ते य चउव्विहा - अस्संजय पंता पढमो भंगो, संजय पंता बितियमंगो । तदुभयपंता- ततिय संगो, तदुभयभद्दा चठत्यो मंगो ॥१६७०॥ एतेसि भंगाण फुडीकरणत्थं इमा गाहा संत - मद्दा गहि-महगा य पंतोभए उभय-मद्दा | तेषा होंति चउद्धा, विर्गिचणा दोसु तु यतीणं ॥ १६७१ ॥ संजयभद्दा जो गिभिद्दा, जो संजयभद्दा गिहिभद्दा | उभयता, उभयभद्दा । वितिय ततिएसु जतीण विकिचणा भवति ॥ १९७१ ॥ Jain Education International For Private & Personal Use Only ४१ www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy