SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ ३२० सभाष्य-चूणिके निशीथसूत्रे [ मूत्र २४-२५ प्रणाभोगेण वा अधिटेति, दुट्ठादि वा सो अषि?ति, पुण ण किं चि भणाति, तेण कज्जं तकज्ज, संथारगसामिम्मि पविसते तक्कज्जे य उप्पणे अधिट्टिते, प्रासणं तुरियं तुरिए अधिढेता पच्छा प्रणुणवेति । प्रद्धाण पत्रणा वा ॥१६६२॥ इमं वसहीए बितियपदं - अद्धाणे गेलण्णे, ओमऽसिवे गामाणुगामि वि-वेले । तेणा सावय मसगा, सीतं वा तं दुरहियासं ॥१६६३॥ प्रद्धाणादिएहि कारणेहिं प्रगणुणवेता अहिटुंति, बहि रुक्खमूलातिसु ण वसंति ॥१९६३॥ तेणातिएहि कारणेहिं जं पुण संथारयं वसही वा अणणुण्णातं अधिटेति तं इमेसि - सणी सण्णाता वा, अहमदा ऽणुग्गहो ति णे मण्णे । सुण्णे य जहा गेहे, अणणुण्णवितुं तदा ऽधिटे ।।१६६४॥ सणी सावप्रो, सयणा वा, अहा भद्दप्रो वा अणुग्गहं भगति जो तस्स संथारगो वा वसही वा प्रधिट्टिजति ।।१९६४॥ . जे भिक्खू सण-कप्पासो वा उण्ण-कप्पासो वा पोंड-कप्पासो वा अमिल ___ कप्पासो वा दीहसुत्ताई करेति, करतं वा सातिज्जति।।सू०॥२४॥ दीर्घ-मूत्रं करोति, दीहमुत्तं णाम कत्तति, तस्स मासलहुं । पोंडमयं वागमयं, वालमयं वा वि दीह सुत्तं तु । जे भिक्खू कुज्जाही, सो पावति आणमादीणि ॥१६६५॥ सुत्तत्थे पलिमंथो, उड्डाहो झुसिरदोस सम्मदो । हत्थोवधाय संचय, पसंग आदाण गमणं च ॥१६६६।। तं करें तम्स सुनत्थपरिहाणी, गारथिएहि दिऐ गिहिकम्म ति उड्डाहो, झुसिरं च तं, तम्मि झुमिरे दोमा भवंति, मसगादि- संपातिमा संवझति, पिजिज्जते वाउकायवधो, संम्मद्ददोसो य । अवि य भगियं - "जीवेणं भंते ! सता यमितं एयति वेति चलति घट्टति फंदात ताव णं बंधति" - संजमवि राहणा, हत्योवघातो पायविराहणा. संचए पसंगो। अहवा – प्रतिपसंगो तणबुणगादियं पि करेज, मेहस्य य उपिाकिव उकामस्स पाया भवति. प्रादाणे य गमणं भवति ।। १६६६।। भवे कारणं करेजा वि - अद्धाण णिग्गतादी, झामिय बृढ तहब परिजुण्णे । दुबलवत्थे असती, दीहे वि हु सुत्नए कुज्जा ॥१६६७।। १ भग० श० ३ उ० ३ । किन्तु तत्र 'तात्र णं बंधति" इत्यंगः नोपलभ्यते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy