SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ माष्यगाथा १९५१ - १६६२ ] ट्ठे हिय विरसरिए, अणपिणंते य होइ वोच्छेयो । पच्छाकम्म पवहणं, धुवावेणं वा तयट्ठस्स || १६५४ ।। उच्वत्ताए पुव्वं, गहण अलंभे य होज्ज पडिहारि । तं पियणछिष्णकालं, ते च्चिय दोसा भवे छिण्णे ।। १६५५ ।। हित विस्सरिते, भामिय वृढे तहेव परिजुण्णे । असती दुल्लभपडिसेवतो य गहणं सागारिए चउहा ॥ १६५६ ॥ सागारिय- संतियं तं पायपुंछणं गेण्हिऊण जे भिक्खू । वोच्चत्थमप्पिणे, सो पावति श्राणमादीणि ॥। १६५७ || मायामोसमदर्त्त, अप्पच्चत्र खिंसणा उवालंभो । वोच्छेद-पदोसादी, वोच्चत्थं पिणंतस्स || १६५८॥ गेलण्ण वास महिया, पडिणीए रायसंभम भए वा । ग्रह समणे वाघातो, णिव्विसगादी य इयरम्मि || १६५६ || पंचम उद्देशकः भाष्य ग्रन्थः प्रविशेषेण पूर्ववत् ।।१६५४ - १६५६।। जे भिक्खू पाडिहारियं वा सागारिय-संतियं वा सेज्जा - संधारयं पच्चष्पिणित्ता दोच्चं पणनविय अहिडे, अहितं वा सातिञ्जति ॥३०॥२३ - सेज्जा एव संथारो सेज्जा- संथारम्रो ग्रहवा सेज्जा सव्वंगिया, संचारओ अड्डा इज्ज हत्थो । ग्रहवा सेज्जा वसही, संथारो पुण परिसाडिमेतरो वा । सामिणो प्रप्पेरं श्रणणुष्णवेत्ता पुणो ट्टेिति परिभुजति तस्स मासलहं । सेज्जा - संथारदुगं, णिज्जाजेतु ं गतागते संते । दोच्चमणणण्णवेत्ता, तमधितम्मि आणादी || १६६०॥ कारणे अधिट्टेति - परिसाडि अपरिसाडी णिज्जायमाणा प्रप्पेउं गता अवसउणेहिं पञ्चागता । सो य संथारमो तहेव प्रच्छति । तं दोच्चं प्रणगुण्णवेत्ता पुणो अधिट्ठेति परिभुंजति, मासलहुं प्राणाइया य दोसा ।। १६६०॥ मायामोसमदत्तं, अपच्ची खिंसणा उवालंभो | वोच्छेदपदोसादी, अणण्णुष्णातं अधिकं तो || १६६१ ॥ पूर्ववत् । ३१६ चितियपदमणाभोगा, दुड्डादी वा पुणो वि तक्कज्जं । आसणकारणम्म अधि अद्धाणमादिसु वा ।। १६६२ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy