SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ ३१८ ग्रप्पणो इमे - सभाष्य- चूर्णिके निशीथसूत्रे गेलण वास महिता, पडिणीए रायसंभम भए वा । श्रह समणे वाघातो, णिन्चिसगादी य इतरम्मि ॥। १६५१ ।। गिलाणो जातो, वासं महिता वा पडति, पडिणीप्रो वा अंतरे, रायदुट्ट बोहियादिभयं वा, गमातिसंभमं वा जातं, एते समणे वाघातकरणः || १६५४ ॥ [ सूत्र १७ - २३ जे भिक्खू सागारिय-संतियं पादपुंछणं जाइत्ता "तामेव रयणि पच्चप्पिणिस्सामि त्ति" सुए पञ्चपिणति, पच्चप्पियंतं वा सातिज्जति ॥सू०||१७|| जे भिक्खू सागारिय- संतियं पादपुंछणं जाइत्ता “सुए पच्चप्पिणिस्सामि त्ति" तामेव स्यणिं पच्चप्पिणिति, पच्चष्पिणंतं वा सातिज्जति ||मू०||१८|| सागारिो सेज्जातरो । जे भिक्खू पाडिहारियं दण्डयं वा लट्ठियं वा अवलेहणियं वा वेलु-मूइं वा जाइता " तामेव स्यणि पच्चप्पिणिस्सामि त्ति" सुए पच्चप्पिणति, पच्चष्पितं वा सातिज्जति ॥सू०||१६|| जे भिक्खू पाडिहारियं दंडयं वा लडियं वा अवलेहणियं वा वेलु-सूई वा जाइत्ता "सुए पच्चप्पिणिस्सामि त्ति" तामेव स्यणि पच्चष्पिणति, पच्चपितं वा सातिज्जति ॥ मू०||२०|| जे भिक्खू सागारिय-संतियं दंडयं वा लट्ठियं वा अवलेहणियं वा वेलु-सूई वा जाइत्ता " तामेव स्यणि पच्चप्पिणिस्सामि त्ति" सुए पच्चष्पिणति, पच्चपितं वा सातिज्जति || मू०||२१|| मूत्रार्थः पूर्ववत् । जे भिक्खु सागारिय-संतियं दंडयं वा लट्ठियं वा अवलेहणियं वा वेलु-सूई वा 'जाइत्ता "सुए पच्चप्पिणिस्सामि त्ति" तामेव स्यणि पच्चष्पिणति, पच्चपितं वा सातिज्जति ||०||२२|| Jain Education International परिहारिए जो तु गमो, णियमा सागारियम्मि सो चेत्र । दंडगमादीसुतहा, पुत्रे अवरम्मि य पदम्मि || १६५२ || पाउंछणगं दुविधं वितिसम्म वणितं पुव्विं । सागारिय - संतियं तं गेहंताणादिणो दोसा ॥१६५३ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy