SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ ३०४ सभाष्य-चूगिके निशीथसूत्र [ सूत्र-११२ - "ठवणे' त्ति - सव्वसाधूहि सम.णं पच्छित्तठवणा ठविज्जति, णाते ति समत्यो गीयत्यो वा गातो, प्रावणति पच्छितेण जुत्तो, संघयणधितीए वा जुत्तो ॥१८८५॥ पायरियो काउस्सग्गकरणकाले इमं भणइ - एस तवं पडिवज्जति, ण किं चि आलवति मा (एन) आलवहा । अत्तह-चिंतगस्सा, वाघातो भे ण कातव्वो ॥१८८६॥ पडिहारतवं पडिवज्जति ।।१८८६।। इमे वाघातकारणा - आलवणं पडिपुच्छण, परियटट्ठाण - वंदणग-मत्ते । पडिलेहण संघाडग, भत्तदाण संभुंजणा चेव ।।१८८७|| "पालवणं" ति - पालावो । हे भगवं ! सुत्तत्यं पुच्छति, पुन्वाधीयं परियट्रेति, तेण समकालस्स उट्रेति वंदणं देत, मत्तगं से देति, उवकरणं मे पडिलेहेति, भिक्खं मडंतस्स संघाडगो भवति, भत्तं पाणं वा देति, तेण समाणं एगमंडलीए भुजति ॥१७८७॥ संघाडगा उ जावं, लहुगो जा उ दसण्ह उ पयाणं । लहुगा य भत्तदाणे, संभुंजणे होतऽणुग्धाता ।।१८८८|| एतेसि आलवणाइयाण दसण्हं पदाणं - जाव - संघाडगपतं ताव पारिहारियरस पालवणाति करेंतस्स अट्ठसु पतेसु मासलहुं । पच्रद्धं कंठं ॥१८८८।। सुत्तणिवातो एत्थं, णायचो आदिमहसु पदेसु । एतेसामण्णतरं, सेवंताऽऽणादिणो दोसा ॥१८८६।। मालवणाती करेंतेण तित्थकराणाइक्कमो, पमत्तं वा देवता छलेज, प्रातविराहणा । अण्णेण वा भणितो- कीस मालवणातीणि करेसि ति ? सुट्छु त्ति भयंते अधिकरणं, एवं चरणभेदो, तम्हा ण करेज्ज । एताणि पदाणि ॥१८८६॥ कारणे करेजा वि - विपुलं च अण्णपाणं, दट्टणं साधुवजणं चेव । णाऊण तस्स भावं, संघाडं देंति आयरिया ॥१८६०॥ संखडीए छगूसवेसु वा विउल भत्तपाणं साधूहि लद्धं, तं दयण ईसिं तदभिलासो, साधूहि वज्जितो ऽहं सदुच्चरितेहिं स (अ) चेलो, एवं पायरिया गाउं संघाडगं देंति ॥१८६०॥ अधवा आयरिया चेव इमं णाउं संघाडगं देंति - देहस्स तु दोब्बल्लं, भावो ईसिं च तप्पडीबंधो । अगिलाइ सोधिकरणेण वा वि पावं पहीणं से ॥१८६१।। प्रायरिया अतीव देहदुब्बल्लं ठु प्रतिसएण प्रागारेण वा भावं ईसि विपुल - भत्ताभिलासिणं णचा पावं च से खीणपायं ताहे संघाडं देंति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy