SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा १५०६ - १८६४ ] चतुर्थ उद्देशकः इमेण विहिणा - प्रायरिया भणति एज्जाहि अज्जो भ्रमुगघरं, तत्थ य पुव्वगता प्रायरिया सो पच्छा वच्वति, ताहे से विरूवं रूवं भोगा हिमगादिभत्तं दव्वावेति । एतेहि कारणेहि उवलक्खित्ता, अण्णहा ण देति ॥ १८८ ॥ ""णाऊण तस्स भावं" ति अस्य व्याख्या - आगंतु एतरो वा, भावं प्रतिसेसियो से जाणिज्जा । हेतूहि वा स भावं, जाणित्ता अणतिसेसी वि ॥ १८६० ॥ - "इयरो" ति वत्थव्वो, ग्रइसएण हेऊहिं वा स प्रणतिसती वि भावं णाऊण संघाडगं ददंतीत्यर्थः ॥ १८६०॥ कारणाभावे पुण इमं करेंति भत्तं वा पाणं वा, ण देति पारिहारियस्सिमं करेंति । कारण उडवणादी, चोदग गोणीए दिट्ठता ॥ १८६३|| इमो गुणो - सेसकाले संघाडयं भत्तं वा घाणेउं न देंति । इमं पुण करेंति- जाहे खीणो ण तरति उउं पडिलेहणं वा काउं ताहे सो भणति उद्विज्जामि, निसिज्जामि, भिक्खं हिंडिज्जामि, भंडगं पडिले हिज्जामि, तापहारि बाहाए गहाय उट्ठवेति, णिसियावेइ वा, घरेइ वा बाहं पडिलेहावेति, घरियं वा भिक्खं हिंडावेति, एवं जं जं ण तरति तं तं से कीरति । चोयगो भणति - किं पच्छित्तं ? श्रवसो व रायदंडो तुब्भ त्ति ? एयावत्थस्स जेग आणेउं ण - दिज्जति ? एत्थ आयरिश्रदितं करेइ - जहा णवपाउसे जा गोणी ण तरति उट्ठेउं तं गोवो उट्ठवेति, वि चरणट्टा णेति, जा ण तरति गंतु तस्स गिहे माणेउं पयच्छति, एवं परिहारियो वि जं तरति काउं टं कारविज्जति । जंण तरति तं किज्जति ।। १८६३ ॥ ३०५ एवं तु असदभावो, विरियायारो य होति अणुविचिण्णो । भयजणणं सेसाणं, य तवो य सप्पुरिसचरियं च ॥ १८६४॥ Jain Education International एवं असढभावो भवति, वीरियं च ण गूहितं भवति, सेससाहूण य भयं जणियं भवति, तवो य कतो, सत्पुरिसचरियं च कतं भवतीति ॥ २८६४॥ १ गा० १८८८ । ॥ इति विसेस - मिसीहचुण्णीए चउत्थो उद्देसओ समत्तो ॥ For Private & Personal Use Only ३६ www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy