SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा १८५९ - १८१०] चतुर्थ उद्देशकः वित्थाराय मेणं, थंडिल्लं बं भवे रतणि- मित्तं । चतुरंगुलोवगाढं, जहण्णयं तं तु वित्थिष्णं ॥ १८६४॥ वित्थारो पोहच्वं, प्रायामो दिग्वत्तणं, रयणी हत्यो तम्माणे ठितं रयणीमेत्तं । जस्स थंडिल्लस्स बत्तारि अंगुला हे चित्ता तं चउरंगुलोवगाढं । एयप्पमाणं जहणणं वित्थिष्णं ।। १८६४ ।। एतो हीणतरागं, खुड्डागं तं तु होति गातव्वं । तिरंगतरं एतो, वित्थिष्णं तं तु णायव्वं ॥ १८६५|| सक्को वित्थिष्णं बारसजोयणं, तं च जत्थ चक्कवट्टिसंघावारो ठिम्रो । पासवणुच्चारं वा, खुडाए थंडिलम्मि जो भिक्खू | जति वोसिरती पावर, आणा अणवत्थमादीणि ॥ १८६६ ॥ छक्कायाण विराधण, उभएणं 'पावणा तसाणं च । जीवित - चक्खु-विणासो, उभय-गिरोहेण खुड्डाए || १८६७ || असणे छक्काया ते उभएणं काइयसण्णाए प्लावेंति तसाणं च प्लवणा, खुडुयं काउं ण वो ति तेण जीविय चक्खु - विणासो भवति ।। १८६७ ॥ बितियपदं - थंडिल्ल सति श्रद्धाण रोधए संभमे भयासणे । दुब्बलगहणि गिलाणे, वोसिरणं होति जतणाए ॥१८६८|| असति प्यमाणजुत्तस्स थंडिलस्स, चोरसावयभया पमाणजुत्तं ण गच्छति, "प्रासणे" ति - प्रणहियास माणजुत्तं गंतु ण सक्कति दुब्बलगहणि वा ण तरति गंतु । इमा जयगा - वोसिरति कातियं प्रणत्य, अह काइयं पि प्रागच्छति ताहे कातियं मत्तए पडिच्छति ।। १८६८ ।। एत्थ सां जे, भिक्खू उच्चारपासवणं विधी परिवेश, १ प्लावना । थंडिल सामायारों ण करेति एसा प्रविधी, तीए वोसिरति तस्स मासलहुं । ग्राणादिया य दोसा पासवणुच्चारं वा, जो भिक्खु वोसिरेज्ज प्रविधीए । सो आणा णवत्थं, मिच्छत्त-विराधणं पावे ।। १८६६ ॥ इमा विही परिवेतं वा सातिज्जति ॥ ० ॥ १०५ ॥ ૧ पडिलेहणा दिसाणं, पायाण पमज्जणा य कायदुबे | reer arr दिसे भग्गहे य जतणा इमा तत्थ ॥ १८७० ॥ Jain Education International २६९ For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy